"ऋग्वेदः सूक्तं ३.१७" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः |
शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान ॥
यथायजो होत्रमग्ने पर्थिव्या यथा दिवो जातवेदश्चिकित्वान |
एवानेन हविषा यक्षि देवान मनुष्वद यज्ञं पर तिरेममद्य ॥
तरीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने |
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥
अग्निं सुदीतिं सुद्र्शं गर्णन्तो नमस्यामस्त्वेड्यं जातवेदः |
तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम ॥
यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१७" इत्यस्माद् प्रतिप्राप्तम्