"ऋग्वेदः सूक्तं ३.१७" इत्यस्य संस्करणे भेदः

(लघु) Yann । : replace
(लघु) Yann regex ३ : regexp
पङ्क्तिः १:
{{Rig Veda|३}}
 
<div class="verse">
<pre>
समिध्यमानः परथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
शोचिष्केशो घर्तनिर्णिक पावकः सुयज्ञो अग्निर्यजथाय देवान ॥
Line ८ ⟶ १२:
तवां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्य नाभिम ॥
यस्त्वद धोता पूर्वो अग्ने यजीयान दविता च सत्ता सवधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१७" इत्यस्माद् प्रतिप्राप्तम्