"ऋग्वेदः सूक्तं ३.१७" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
समिध्यमानः परथमानुप्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
शोचिष्केशो घर्तनिर्णिक पावकःघृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान ॥देवान् ॥१॥
यथायजो होत्रमग्ने पर्थिव्यापृथिव्या यथा दिवो जातवेदश्चिकित्वानजातवेदश्चिकित्वान्
एवानेन हविषा यक्षि देवानदेवान्मनुष्वद्यज्ञं मनुष्वद यज्ञं परप्र तिरेममद्य ॥२॥
तरीण्यायूंषित्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥३॥
अग्निं सुदीतिं सुद्र्शंसुदृशं गर्णन्तोगृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
तवांत्वां दूतमरतिं हव्यवाहं देवा अक्र्ण्वन्नम्र्तस्यअकृण्वन्नमृतस्य नाभिम ॥नाभिम् ॥४॥
यस्त्वद धोतायस्त्वद्धोता पूर्वो अग्ने यजीयान दवितायजीयान्द्विता च सत्ता सवधयास्वधया च शम्भुः तस्यानु धर्म पर यजा चिकित्वो.अथ नो धा अध्वरं देववीतौ ॥
तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१७" इत्यस्माद् प्रतिप्राप्तम्