"पञ्चतन्त्रम् ०२ट" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
दमनक आह--कथम् ऎतत्एतत्?<br>
<br>
सॊ ब्रवीत्-<br>
==कथा २३==
<br>
कस्यचिद् राज्ञॊ नित्यम्̣नित्यं वानरॊ तिभक्तिवानरॊऽतिभक्ति-परॊ अन्गअङ्ग-सॆवकॊ अन्तः-पुरॆ अप्य् अप्रतिषिद्ध-प्रसरॊ तिविश्वासप्रसरॊऽतिविश्वास-स्थानम् अभूत्। ऎकदाएकदा राज्ञॊ निद्राम्̣निद्रां गतस्य वानरॆ व्यजनम्̣व्यजनं नीत्वा वायुम्̣वायुं विदधति राज्ञॊ वक्षः-स्थलॊपरि मक्षिकॊपविष्टा। व्यजनॆन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र ऎवॊपविशति।एवॊपविशति। ततस् तॆन स्वभाव-चपलॆन मूर्खॆण वानरॆण क्रुद्धेन सता तीक्ष्णम्̣तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारॊ विहितः। ततॊ मक्षिकॊड्डीय गता, परम्̣परं तॆन शित-धारॆणासिना राज्ञॊ वक्षॊ द्विधा जातम्̣जातं राजा मृतश् च। तस्माच् चिरायुर् इच्छता नृपॆण मूर्खॊ नुचरॊमूर्खॊऽनुचरॊ न रक्षणीयः।<br>
<br>
अपरम् ऎकस्मिन्एकस्मिन् नगरॆ कॊ पिकॊऽपि विप्रॊ महा-विद्वान् परम्̣परं पूर्व-जन्म-यॊगॆन चौरॊ वर्ततॆ। तस्मिन् पुरॆंयपुरॆन्य-दॆशाद् आगताम्̣श्आगतांश् चतुरॊ विप्रान् बहूनि वस्तूनि विक्रीणतॊ दृष्ट्वा चिंतितवान्-अहॊ कॆनॊपायॆनैषाम्̣कॆनॊपायॆनैषां धनम्̣धनं लभॆ। इति विचिंत्य तॆषाम्̣तॆषां पुरॊ नॆकानि शास्त्रॊक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तॆषाम्̣तॆषां मनसि विश्वासम् उत्पाद्य सॆवा कर्तुम् आरब्धा। अथवा साध्व् इदम् उच्यतॆ-<br>
<br>
असती भवति सलज्जा क्षारम्̣क्षारं नीरम्̣नीरंशीतलम्̣शीतलं भवति।<br>
दंभी भवति विवॆकी प्रियवक्ता भवति धूर्तजनः॥पञ्च_१.४५१॥<br>
<br>
अथ तस्मिन् सॆवाम्̣सॆवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि। ततस् तानि जंघा-मध्यॆ तत्-समक्षम्̣समक्षं प्रक्षिप्य स्व-दॆशम्̣दॆशं प्रति गंतुम् उद्यमॊ विहितः। ततः स धूर्त-विप्रस् तान् विप्रान् गंतुम् उद्यतान् प्रॆक्ष्य चिंता-व्याकुलित-मनाः सम्̣जातःसंजातः-<br>
अहॊ धनम् ऎतन्एतन्किम्̣चिन्किंचिन् मम चटितम्। अथैभिः सह यामि। पथि क्वापि विषम्̣विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि। इति विचिंत्य तॆषाम् अग्रॆ स-करुणम्̣करुणं विलप्यॆदम् आह-भॊ मित्राणि! यूयम्̣यूयं माम् ऎकाकिनम्̣एकाकिनं मुक्त्वा गंतुम् उद्यताः। तन् मॆ मनॊ भवद्भिः सह स्नॆह-पाशॆन बद्धम्̣बद्धं भवद्-विरह-नाम्नैवाकुलम्̣नाम्नैवाकुलं सञ्जातम्̣सञ्जातं यथा ध्ड़्तिम्̣धृतिं क्वापि न धत्तॆ। यूयम् अनुग्रहम्̣अनुग्रहं विधाय सहाय-भूतम्̣भूतं माम् अपि सहैव नयत।<br>
<br>
तद्-वचः श्रुत्वा तॆ करुणार्द्र-चित्तास् तॆन समम् ऎवएव स्व-दॆशम्̣दॆशं प्रति प्रस्थिताः। अथाध्वनि तॆषाम्̣तॆषां पञ्चानाम् अपि पल्ली-पुर-मध्यॆ व्रजताम्̣व्रजतां ध्वांक्षाः कथयितुम् आरब्धाः-रॆ रॆ किराताः! धावत धावत। स-पाद-लक्ष-धनिनॊ यांति। ऎतान्एतान् निहत्य धनम्̣धनं नयत।<br>
<br>
ततः किरातैर् ध्वांक्ष-वचनम् आकर्ण्य सत्वरम्̣सत्वरं गत्वा तॆ विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मॊचयित्वा विलॊकिताः, परम्̣परं धनम्̣धनं किम्̣चिन्किंचिन् न लब्धम्। तदा तैः किरातैर् अभिहितम्-भॊः पांथाः! पुरा कदापि ध्वांक्ष-वचनम् नृतम्̣ऽनृतं नासीत्। ततॊ भवताम्̣भवतां सम्̣निधौसन्निधौ क्वापि धनम्̣धनं विद्यतॆ तद् अर्पयत। अन्यथा सर्वॆषाम् अपि वधम्̣वधं विधाय चर्म विदार्य प्रत्यंगम्̣प्रत्यंगं प्रॆक्ष्य धनम्̣धनं नॆष्यामः।<br>
<br>
तदा तॆषाम् ईदृशम्̣ईदृशं वचनम् आकर्ण्य चौर-विप्रॆण मनसि चिंतितम्-यदैषाम्̣यदैषां विप्राणाम्̣विप्राणां वधम्̣वधं विधायांगम्̣विधायांगं विलॊक्य रत्नानि नॆष्यंतिनॆष्यन्ति, तदापि माम्̣मां वधिष्यंति ततॊ हम्̣ततॊऽहं पूर्वम् ऎवात्मानम्एवात्मानम् अरत्नम्̣अरत्नं समर्प्यैतान् मुञ्चामि। उक्तम्̣उक्तं च-<br>
<br>
मृत्यॊर् बिभॆषि किम्̣किं बाल न स भीतम्̣भीतं विमुञ्चति।<br>
अद्य वाब्द-शतांतॆ वा मृत्युर् वै प्राणिनाम्̣प्राणिनां ध्रुवः॥पञ्च_१.४५२॥<br>
<br>
तथा च-<br>
गवार्थॆ ब्राह्मणार्थॆ च प्राण-त्यागम्̣त्यागं करॊति यः।<br>
सूर्यस्य मंडलम्̣मंडलं भित्त्वा स याति परमाम्̣परमां गतिम्॥पञ्च_१.४५३॥<br>
<br>
इति निश्चित्याभिहितम्̣निश्चित्याभिहितं-भॊः किराताः! यद्य् ऎवम्̣एवं ततॊ माम्̣मां पूर्वम्̣पूर्वं निहत्य विलॊकयत। ततस् तैस् तथानुष्त्थितॆतथानुष्ठितॆ तम्̣तं धन-रहितम् अवलॊक्यापरॆ चत्वारॊ पिचत्वारॊऽपि मुक्ताः।<br>
<br>
---<br>
<br>
अतॊ हम्̣अतॊऽहं ब्रवीमि-पंडितॊ पिपंडितॊऽपि वरम्̣वरं शत्रुः इति।<br>
अथैवम्̣अथैवं सम्̣वदतॊःसंवदतॊः सञ्जीवकः क्षणम् ऎकम्̣एकं पींगलकॆनपिंगलकॆन सह युद्धम्̣युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितॊ गतासुर् वसुंधरा-पीत्थॆपीठे निपपात। अथ तम्̣तं गतासुम् अवलॊक्य पिंगलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रॊवाच-भॊः, अयुक्तम्̣अयुक्तं मया पापॆन कृतम्̣कृतं सञ्जीवकम्̣सञ्जीवकं व्यापादयता। यतॊ विश्वास-घाताद् अन्यन् नास्ति पापतरम्̣पापतरं कर्म। उक्तम्̣उक्तं च-<br>
<br>
मित्र-द्रॊही कृतघ्नश् च यश् च विश्वास-घातकः।<br>
तॆ नरा नरकम्̣नरकं यांति यावच् चंद्र-दिवाकरौ॥पञ्च_१.४५४॥<br>
<br>
भूमि-क्षयॆ राज-विनाश ऎवएव<br>
भ्ड़्त्यस्यभृत्यस्य वा बुद्धिमतॊ विनाशॆ।<br>
नॊ युक्तम् उक्तम्̣उक्तं ह्य् अनयॊः समत्वम्̣समत्वं<br>
नष्टापि भूमिः सुलभा न भ्ड़्त्याः॥पञ्च_१भृत्याः॥पञ्च_१.४५५॥<br>
<br>
तथा मया सभा-मध्यॆ स सदैव प्रशम्̣सितः।प्रशंसितः। तत् किम्̣किं कथयिष्यामि तॆषाम् अग्रतः। उक्तम्̣उक्तं च-<br>
<br>
उक्तॊ भवति यः पूर्वम्̣पूर्वं गुणवान् इति सम्̣सदि।संसदि।<br>
न तस्य दॊषॊ वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.४५६॥<br>
<br>
ऎवम्̣एवं-विधम्̣विधं प्रलपंतम्̣प्रलपंतं दमनकः समॆत्य सहर्षम् इदम् आह-दॆव, कातरतमस् तवैष अन्यायॊ यद् द्रॊह-कारिणम्̣कारिणं शष्प-भुजम्̣भुजं हत्वॆत्थम्̣हत्वॆत्थं शॊचसि। तन् नैतद् उपपन्नम्̣उपपन्नं भूभुजाम्। उक्तम्̣उक्तं च-<br>
<br>
पिता वा यदि वा भ्राता पुत्रॊ भार्याथवा सुहृत्।<br>
प्राण-द्रॊहम्̣द्रॊहं यदा गच्छॆद् धंतव्यॊ नास्ति पातकम्॥पञ्च_१.४५७॥<br>
<br>
तथा च-<br>
राजा घ्ड़्णीघृणी ब्राह्मणः सर्व-भक्षी<br>
स्त्री चात्रपा दुष्टमतिः सहायः।<br>
प्रॆष्यः प्रतीपॊ धिकृतःप्रतीपॊऽधिकृतः प्रसादी<br>
त्याज्या अमी यश् च कृतम्̣कृतं न वॆत्ति॥पञ्च_१.४५८॥<br>
<br>
अपि च-<br>
सत्यांड़्तासत्यानृता च परुषा प्रिय-वादिनी च<br>
हिम्̣स्राहिंस्रा दयालुर् अपि चार्थ-परा वदांया।वदान्या।<br>
भूरि-व्यथा प्रचुर-वित्त-समागमा च<br>
वॆश्यांगनॆव नृप-नीतिर् अनॆक-रूपा॥पञ्च_१.४५९॥<br>
पङ्क्तिः ६६:
अपि च-<br>
अकृतॊपद्रवः कश्चिन् महान् अपि न पूज्यतॆ।<br>
पूजयंति नरा नागान् न तार्क्ष्यम्̣तार्क्ष्यं नाग-घातिनम्॥पञ्च_१.४६०॥<br>
<br>
तथा च-<br>
अशॊच्यान् अन्वशॊचस् त्वम्̣त्वं प्रज्ञा-वादाम्̣श्वादांश् च भाषसॆ।<br>
गतासून् अगतासूम्̣श्अगतासूंश् च नानुशॊचंति पंडिताः॥पञ्च_१.४६१॥<br>
<br>
ऎवम्̣एवं तॆन संबॊधितः पिंगलकः सञ्जीवक-शॊकम्̣शॊकं त्यक्त्वा दमनक-साचिव्यॆन राज्यम् अकरॊत्।<br>
<br>
इति श्री-विष्णु-शर्म-विरचितॆ पञ्चतंत्रॆ<br>
मित्र-भॆदॊ नाम प्रथमम्̣प्रथमं तंत्रम्।|<br>
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ट" इत्यस्माद् प्रतिप्राप्तम्