"ऋग्वेदः सूक्तं ३.१९" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१९:४६, १० अक्टोबर् २००४ इत्यस्य संस्करणं

अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम | स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि || पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम | परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत || स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः | अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः || भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः | स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि || यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः | स तवं नो अग्ने.अवितेह बोध्यधि शरवांसि धेहि नस्तनूषु ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१९&oldid=6068" इत्यस्माद् प्रतिप्राप्तम्