"ऋग्वेदः सूक्तं ३.१९" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
अग्निं होतारं पर वर्णे मियेधे गर्त्सं कविं विश्वविदममूरम |
स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि ॥
पर ते अग्ने हविष्मतीमियर्म्यछा सुद्युम्नां रातिनीं घर्ताचीम |
परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत ॥
स तेजीयसा मनसा तवोत उत शिक्ष सवपत्यस्य शिक्षोः |
अग्ने रायो नर्तमस्य परभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥
भूरीणि हि तवे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः |
स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासि ॥
यत तवा होतारमनजन मियेधे निषादयन्तो यजथाय देवाः |
स तवं नो अग्ने.अवितेह बोध्यधि शरवांसि धेहि नस्तनूषु ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१९" इत्यस्माद् प्रतिप्राप्तम्