"पञ्चतन्त्रम् ०२" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३७:
अर्थे तु ये हीना वृथास्ते यौवनेपि स्युः ॥१.१०॥
 
स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया नृपसॆवयानृपसेवया कृषिकर्मणा विद्यॊपार्जनॆनविद्योपार्जनेन व्यवहारॆणव्यवहारेण वणिक्कर्मणा वा। सर्वॆषाम्सर्वेषाम् अपि तॆषांतेषां वाणिज्यॆनातिरस्कृतोऽर्थलाभःवाणिज्येनातिरस्कृतोऽर्थलाभः स्यात्। उक्तं च यतः
 
कृता भिक्षानॆकैर्भिक्षानेकैर् वितरति नृपो नोचितम् अहो
कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्त्याऽतिविषमा।
कुसीदाद् दारिद्र्यं परकरगतग्रंथिशमनान्
मन्यॆमन्ये वाणिज्यात् किम् अपि परमं वर्तनम् इह॥पञ्च_१.११॥
 
उपायानां च सर्वॆषाम्सर्वेषाम् उपायः पण्यसंग्रहः।
धनार्थं शस्यतॆशस्यते ह्येकस् तदन्यः संशयात्मकः॥पञ्च_१.१२॥
 
तच् च वाणिज्यं सप्तविधम् अर्थागमाय स्यात्। तद् यथा गांधिकव्यवहारः, निक्षॆपप्रवॆशःनिक्षेपप्रवेशः, गॊष्ठिककर्मगोष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, दॆशांतराद्देशांतराद् भांडानयनं चॆति।चेति। उक्तं च
 
पण्यानां गांधिकं पण्यं किम् अन्यैः काञ्चनादिभिः।
यत्रैकॆनयत्रैकेन च यत् क्रीतं तच् छतॆनछतेन प्रदीयतॆ॥पञ्च_१प्रदीयते॥पञ्च_१.१३॥
 
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम्।
निक्षॆपॆ पतितॆ हर्म्यॆ श्रॆष्ठी स्तौति स्वदॆवताम्।
निक्षॆपीनिक्षेपी म्रियतॆम्रियते तुभ्यं प्रदास्याम्य् उपयाचितम्॥पञ्च_१.१४॥
 
गॊष्ठिककर्मनियुक्तःगोष्ठिककर्मनियुक्तः श्रॆष्ठीश्रेष्ठी चिंतयति चॆतसाचेतसा हृष्टः।
वसुधा वसुसंपूर्णा मयाद्य लब्धा किम् अन्यॆन॥पञ्च_१अन्येन॥पञ्च_१.१५॥
 
परिचितम् आगच्छंतं ग्राहकम् उत्कंठ्या विलॊकयासौ।विलोकयासौ।
हृष्यति तद्धनलब्धॊतद्धनलब्धो यद्वत् पुत्रॆणपुत्रेण जातॆन॥पञ्च_१जातेन॥पञ्च_१.१६॥
 
अन्यं च
पूर्णापूर्णॆपूर्णापूर्णे मानॆमाने परिचितजनवञ्चनं तथा नित्यम्।
मिथ्याक्रयस्य कथनं प्रकृतिर् इयं स्यात् किरातानाम्॥पञ्च_१.१७॥
 
द्विगुणं त्रिगुणं वित्तं भांडक्रयविचक्षणाः।
प्राप्नुवंत्य् उद्यमाल् लॊकालोका दूरदॆशांतरंदूरदेशांतरं गताः॥पञ्च_१.१८॥
 
इत्य् ऎवंएवं संप्रधार्य मथुरागामीनि भांडानि आदाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः। तस्य च मंगलवृषभो संजीवकनंदकनामानौ गृहोत्पन्नौ धूर्वॊढारौधूर्वोढारौ स्थितौ। तयॊर्तयोर् ऎकःएकः संजीवकाभिधानॊसंजीवकाभिधानो यमुनाकच्छम्
अवतीर्णः संपंकपूरम् आसाद्य कलितचरणॊकलितचरणो युगभंगं विधाय निषसाद।
अथ तं तद्अवस्थम् आलॊक्यआलोक्य वर्धमानः परं विषादम् आगमत्। तद् अर्थं च स्नॆहार्द्रहृदयस्स्नेहार्द्रहृदयस् त्रिरात्रं प्रयाणभंगम् अकरॊत्।अकरोत्। अथ तं विषण्णम् आलॊक्यआलोक्य सार्थिकैर् अभिहितम् भॊःभोः श्रॆष्ठिन्श्रेष्ठिन्! किम् ऎवंएवं वृषभस्य कृते सिंहव्याघ्रसमाकुलॆसिंहव्याघ्रसमाकुले बह्वपायॆस्मिन्बह्वपायेस्मिन् वनॆवने समस्तसार्थस् त्वया संदॆहॆसंदेहे नियॊजितः।नियोजितः। उक्तं च
 
न स्वल्पस्य कृते भूरि नाशयॆन्नाशयेन् मतिमान् नरः।
ऎतद्एतद् ऎवात्रएवात्र पांडित्यं यत् स्वल्पाद् भूरिरक्षणम्॥पञ्च_१.१९॥
 
अथासौ तद् अवधार्य संजीवकस्य रक्षापुरुषान् निरूप्याशॆषसार्थंनिरूप्याशेषसार्थं नीत्वा प्रस्थितः। अथ रक्षापुरुषा अपि बह्व्अपायं तद्वनं विदित्वा संजीवकं परित्यज्य पृष्ठतॊपृष्ठतो गत्वान्यॆद्युस्गत्वान्येद्युस् तं सार्थवाहं मिथ्याहुः स्वामिन्, मृतोऽसौ संजीवकः। अस्माभिस् तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति।
 
तच् छ्रुत्वा सार्थवाहः कृतज्ञतया स्नॆहार्द्रह्ड़्दयस्स्नेहार्द्रहृदयस् तस्यौर्ध्वदॆहिकक्रियातस्यौर्ध्वदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश् चकार। संजीवकॊसंजीवको प्य् आयुःशॆषतयाआयुःशेषतया यमुनासलिलमिश्रैः शिशिरतरवातैर् आप्यायितशरीरः कथंचिद् अप्य् उत्थाय यमुनातटम् उपपॆदॆ।उपपेदे। तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैर् अहॊभिर्अहोभिर् हरवृषभ इव पीनः ककुद्मान् बलवांश् च संवृत्तः। प्रत्यहं वल्मीकशिखराग्राणि शृंगाभ्यां विदारयन् गर्जमान आस्तॆ।आस्ते। साधु चॆदम्चेदम् उच्यतॆउच्यते
 
अरक्षितं तिष्ठति दॆवरक्षितंदेवरक्षितं
सुरक्षितं दॆवहतंदेवहतं विनश्यति।
जीवत्य् अनाथॊऽपिअनाथोऽपि वनॆवने विसर्जितः
कृतप्रयत्नॊऽपिकृतप्रयत्नोऽपि गृहे विनश्यति॥पञ्च_१.२०॥
अथ कदाचित् पिंगलकॊपिंगलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटम् अवतीर्णः संजीवकस्य गंभीरतररावं दूराद् ऎवाशृणोत्।एवाशृणोत्। तच् छ्रुत्वातीव व्याकुलहृदयः ससाध्वसम् आकारं प्रच्छाद्य वटतलॆवटतले चतुर्मंडलावस्थानॆनावस्थितः।चतुर्मंडलावस्थानेनावस्थितः। चतुर्मंडलावस्थानं त्व् इदं सिंहः सिंहानुयायिनः काकरवाः किंवृत्ता इति।
 
अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मंत्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनाव् आस्ताम्। तौ च परस्परं मंत्रयतः। तत्र दमनकॊऽब्रवीत्दमनकोऽब्रवीत् भद्र करटक, अयं तावद् अस्मत्स्वामी पिंगलक उदकग्रहणार्थं यमुनाकच्छम् अवतीर्य स्थितः। स किं निमित्तं पिपासाकुलॊऽपिपिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्यॆनाभिभूतॊऽत्रदौर्मनस्येनाभिभूतोऽत्र वटतलॆवटतले स्थितः।
 
करटक आह भद्र किम् आवयॊर्आवयोर् अनॆनअनेन व्यापारॆणव्यापारेण उक्तं च यतः
 
अव्यापारॆषुअव्यापारेषु व्यापारं यॊयो नरः कर्तुम् इच्छति।
ऎवएव निधनं याति कीलॊत्पाटीवकीलोत्पाटीव वानरः॥ १.२१॥
 
</span></poem>
पङ्क्तिः ९६:
==कथा - १ - कीलोत्पाटिवानरकथा==
 
कस्मिम्̣श्चिन्कस्मिंश्चिन् नगराभ्याशॆनगराभ्याशे कॆनापिकेनापि वणिक्पुत्रॆणवणिक्पुत्रेण तरुखंडमध्यॆतरुखंडमध्ये दॆवतायतनम्̣देवतायतनं कर्तुम् आरब्धम्। तत्र च यॆये कर्मकराः स्थापनादयः। तॆते मध्याह्नबॆलायाम्मध्याह्नवेलायाम् आहारार्थम्̣आहारार्थं नगरमध्यॆनगरमध्ये गच्छंति। अथ कदाचित् तत्रानुषंगिकम्̣तत्रानुषंगिकं वानरयूथम् इतश् चॆतश्चेतश् च परिभ्रमद् आगतम्। तत्रैकस्य कस्यचिच् छिल्पिनॊछिल्पिनो र्धस्फाटितॊर्धस्फाटितो ञ्जनव्ड़्क्षदारुमयःञ्जनवृक्षदारुमयः स्तंभः खदिरकीलकॆनखदिरकीलकेन मध्यनिहितॆनमध्यनिहितेन तिष्ठति। ऎतस्मिंन्एतस्मिंन् अंतरॆअंतरे तॆते वानरास् तरुशिखरप्रसादश्ड़्ंगदारुपर्यंतॆषुतरुशिखरप्रसादश्ड़्ंगदारुपर्यंतेषु यथॆच्छयायथेच्छया क्रीडितुम् आरब्धाः। ऎकश्एकश्तॆषाम्̣तेषां प्रत्यासन्नम्ड़्त्युश् चापल्यात् तस्मिंन् अर्धस्फॊटितस्तंभॆअर्धस्फोटितस्तंभे उपविश्य पाणिभ्याम्̣पाणिभ्यां कीलकम्̣कीलकं सम्̣ग्ढ़्यसंगृह्य्य यावद् उत्पादयितुम् आरॆभॆआरेभे तावत् तस्य स्तंभमध्यगतव्ड़्षणस्यस्तंभमध्यगतवृषणस्य स्वस्थानाच् चलितकीलकॆनचलितकीलकेन यद् व्ड़्त्तम्̣वृत्तं तत् प्राग् ऎवएव निवॆदितम्।निवेदितम्। अतॊअतो हम्̣हं ब्रवीमि अव्यापारॆषुअव्यापारेषु इति। आवयॊर्आवयोर् भक्षितशॆषभक्षितशेष आहारॊआहारो स्त्य् ऎव।एव। तत् किम् अनॆनअनेन व्यापारॆण।व्यापारेण। दमनक आह तत् किम्̣किं भवान् आहारार्थी कॆवलम्केवलम् ऎव।एव। तन् न युक्तम्। उक्तम्̣उक्तं
 
<poem>
 
सुह्ड़्दाम्सुहृदाम् उपकारणाद् द्विषताम् अप्य् अपकारणात्।
अंड़्पसम्̣श्रयअंड़्पसंश्रय इष्यतॆइष्यते बुधैर् जठरम्̣जठरं कॊको न बिभर्ति कॆवलम्॥पञ्च_१केवलम्॥पञ्च_१.२२॥
 
किम्̣किं
यस्मिञ् जीवंति जीवंति बहवः सॊसो त्र जीवतु।
वयाम्̣सिवयांसि किम्̣किं न कुर्वंति चञ्च्वा स्वॊदरपूरणम्॥पञ्च_१स्वोदरपूरणम्॥पञ्च_१.२३॥
 
तथा च
यज् जीव्यतॆजीव्यते क्षणम् अपि प्रथितम्̣प्रथितं मनुष्यैर्
विज्ञानशौर्यविभवार्यगुणैः समॆतम्।समेतम्।
तन् नाम जीवितम् इह प्रवदंति तज्ज्ञाः
काकॊकाको पि जीवति चिराय बलिम्̣बलिंभुंक्तॆ॥पञ्च_१भुंक्ते॥पञ्च_१.२४॥
 
यॊयो नात्मना न च परॆणपरेणबंधुवर्गॆबंधुवर्गे
दीने दयां न कुरुते न च मर्त्यवर्गे।
दीनॆ दयाम्̣ न कुरुतॆ न च मर्त्यवर्गॆ।
किम्̣किं तस्य जीवितफलम्̣जीवितफलं हि मनुष्यलॊकॆमनुष्यलोके
काकॊकाको पि जीवति चिराय बलिम्̣बलिंभुंक्तॆ॥पञ्च_१भुंक्ते॥पञ्च_१.२५॥
 
सुपूरा स्यात् कुनदिका सुपूरॊसुपूरो मूषिकाञ्जलिः।
सुसम्̣तुष्टःसुसंतुष्टः कापुरुषः स्वल्पकॆनापिस्वल्पकेनापि तुष्यति॥पञ्च_१.२६॥
 
किम्̣किं
किम्̣किं तॆनतेन जातु जातॆनजातेन माटुर् यौवनहारिणा।
आरॊहतिआरोहति न यः स्वस्य वम्̣शस्याग्रॆवंशस्याग्रे ध्वजॊध्वजो यथा॥पञ्च_१.२७॥
 
परिवर्तिनि सम्̣सारॆसंसारे म्ड़्तः कॊको वा न जायतॆ।जायते।
जातस् तु गण्यतॆगण्यते सॊसो त्र यः स्फुरॆच्स्फुरेच् च श्रियाधिकः॥पञ्च_१.२८॥
 
किम्̣किं
जातस्य नदीतीरॆनदीतीरे तस्यापि त्ड़्णस्य जन्मसाफल्यम्।
यत् सलिलमज्जनाकुलजनहस्तालंबनम्̣सलिलमज्जनाकुलजनहस्तालंबनं भवति॥पञ्च_१.२९॥
 
तथा च
स्तिमितॊन्नतसञ्चारास्तिमितोन्नतसञ्चारा जनसंतापहारिणः।
जायंतॆजायंते विरला लॊकॆलोके जलदा इव सज्जनाः॥पञ्च_१.३०॥
 
निरतिशयं गरिमाणं तेन
निरतिशयम्̣ गरिमाणम्̣ तॆन
जनंयाः स्मरंति विद्वाम्̣सः।विद्वांसः।
यत् कम् अपि वहति गर्भम्̣गर्भं
महताम् अपि यॊयो गुरुर् भवति॥पञ्च_१.३१॥
 
अप्रकटीकृतशक्तिः शक्तो पि जनस् तिरस्क्रियां लभते।
अप्रकटीक्ड़्तशक्तिः शक्तॊ पि जनस् तिरस्क्रियाम्̣ लभतॆ।
निवसंन् अंतर्दारुणि लंघ्यॊलंघ्यो वह्निर् न तु ज्वलितः॥पञ्च_१.३२॥
 
करटक आह आवाम्̣आवां तावद् अप्रधानौ तत् किम् आवयॊर्आवयोर् अनॆनअनेन व्यापरॆण।व्यापरेण।
 
उक्तं च
उक्तम्̣ च
अप्ड़्ष्टॊअपृष्टो त्राप्रधानॊत्राप्रधानो यॊयो ब्रूतॆब्रूते राज्ञः पुरः कुधीः।
कॆवलम्केवलम् असम्̣मानम्̣असंमानं लभतॆलभते च विडंबनम्॥पञ्च_१.३३॥
 
तथा च
वचस् तत्र प्रयॊक्तव्यम्̣प्रयोक्तव्यं यत्रॊक्तम्̣यत्रोक्तं लभतॆलभते फलम्।
स्थायी भवति चात्यंतम्̣चात्यंतं रागः शुक्लपटॆशुक्लपटे यथा॥पञ्च_१.३४॥
 
दमक आह मा मैवम्̣मैवं वद।
अप्रधानः प्रधानः स्यात् सॆवतॆसेवते यदि पार्थिवम्।
प्रधानॊप्रधानो प्य् अप्रधानः स्याद् यदि सॆवाविवर्जितः॥पञ्च_१सेवाविवर्जितः॥पञ्च_१.३५॥
 
यत उक्तम्̣उक्तं
आसन्नम् ऎवएव अंड़्पतिर् भजतॆभजते मनुष्यम्̣मनुष्यं
विद्याविहीनम् अकुलीनम् असम्̣स्क्ड़्तम्̣असंस्कृतं वा।
प्रायॆणप्रायेण भूमिपतयः प्रमदा लताश् च
यत् पार्श्वतॊपार्श्वतो भवति तत् परिवॆष्टयंति॥पञ्च_१परिवेष्टयंति॥पञ्च_१.३६॥
 
तथा च
कॊपप्रसादवस्तूनिकोपप्रसादवस्तूनि यॆये विचिंवंति सॆवकाः।सेवकाः।
आरॊहंतिआरोहंति शनैः पश्चाद् धुंवंतम् अपि पार्थिवम्॥पञ्च_१.३७॥
 
विद्यावताम्̣विद्यावतां महॆच्छानाम्̣महेच्छानां शिल्पविक्रमशालिनाम्।
सॆवाव्ड़्त्तिविदाम्̣सेवावृत्तिविदां चैव नाश्रयः पार्थिवम्̣पार्थिवं विना॥पञ्च_१.३८॥
 
ये जात्य्आदिमहोत्साहान् नरेंद्रान् नोपयांति च।
यॆ जात्य्आदिमहॊत्साहान् नरॆंद्रान् नॊपयांति च।
तॆषाम्तेषाम् आमरणम्̣आमरणं भिक्षा प्रायश्चित्तम्̣प्रायश्चित्तं विनिर्मितम्॥पञ्च_१.३९॥
 
यॆये च प्राहुर् दुरात्मानॊदुरात्मानो दुराराध्या महीभुजः।
प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः॥पञ्च_१.४०॥
 
सर्पान् व्याघ्रान् गजान् सिम्̣हान्सिंहान् द्ड़्ष्ट्वॊपायैर्दृष्ट्वोपायैर् वशीक्ड़्तान्।वशीकृतान्।
राजॆतिराजेति कियती मात्रा धीमताम् अप्रमादिनाम्॥पञ्च_१.४१॥
 
राजानम् ऎवएव सम्̣श्रित्यसंश्रित्य विद्वान् याति पराम्̣परां गतिम्।
विना मलयम् अंयत्रअन्यत्र चंदनम्̣चंदनंप्ररॊहति॥पञ्च_१प्ररोहति॥पञ्च_१.४२॥
 
धवलांय् आतपत्राणि वाजिनश् च मनॊरमाः।मनोरमाः।
सदा मत्ताश् च मातंगाः प्रसंनॆप्रसन्ने सति भूपतौ॥पञ्च_१.४३॥
 
करटक आह अथ भवान् किम्̣किं कर्तुमनाः?
सॊसो ब्रवीत् अद्यास्मत्स्वामी पिंगलकॊपिंगलको भीतॊभीतो भीतपरिवारश् च वर्ततॆ।वर्तते। तदैनम्̣तदैनं गत्वा भयकारणम्̣भयकारणं विज्ञाय संधिविग्रहयानआसनसम्̣श्रयद्वैधीभावानाम्संधिविग्रहयानआसनसंश्रयद्वैधीभावानाम् ऎकतमॆनएकतमेन सम्̣विधास्यॆ।संविधास्ये।
 
करटक आह कथम्̣कथं वॆत्तिवेत्ति भवान् यद् भयाविष्टॊ यम्̣भयाविष्टोऽयं स्वामी?
सॊसो ब्रवीत् ज्ञॆयम्̣ज्ञेयं किम् अत्र? यत उक्तम्̣उक्तं
 
उदीरितॊ र्थःउदीरितोऽर्थः पशुनापि ग्ढ़तॆगृह्यते
हयाश् च नागाश् च वहंति चॊदिताः।चोदिताः।
अनुक्तम् अप्य् ऊहति पंडितॊपंडितो जनः
परेंगितज्ञानफला हि बुद्धयः॥पञ्च_१.४४॥
परॆंगितज्ञानफ्जला हि बुढयः॥पञ्च_१.४४॥
 
तथा च मनुः (८।२६)
 
आकारैर् इंगितैर् गत्या चॆष्टयाचेष्टया भाषणॆनभाषणेन च।
नॆत्रवक्त्रविकारैश्नेत्रवक्त्रविकारैश्लक्ष्यतॆंतर्गतम्̣लक्ष्यतेऽन्तर्गतं मनः॥१.४५॥
 
तद् अद्यैनम्̣अद्यैनं भयाकुलम्̣भयाकुलं प्राप्य स्वबुढिप्रभावॆनस्वबुढिप्रभावेन निर्भयम्̣निर्भयं क्ड़्त्वाकृत्वा वशीक्ड़्त्यवशीकृत्यनिजाम्̣निजां साचिव्यपदवीम्̣साचिव्यपदवीं समासादयिष्यामि।
 
करटक आह अनभिज्ञॊअनभिज्ञो भवान् सॆवाधर्मस्य।सेवाधर्मस्य। तत् कथम् ऎनम्̣एनं वशीकरिष्यसि?
 
सॊसो ब्रवीत् कथम् अहम्̣अहं सॆवानभिज्ञःसेवानभिज्ञः? मया हि तातॊत्संगॆतातोत्संगे क्रीडताभ्यागतसाधूनाम्̣क्रीडताभ्यागतसाधूनां नीतिशास्त्रम्̣नीतिशास्त्रं पठता यच् छ्रुतम्̣छ्रुतं सॆवाधर्मस्यसेवाधर्मस्य सारम्̣सारं तद् ह्ड़्दिहृदि स्थापितम्। श्रूयताम्̣श्रूयतां तच् चॆदम्चेदम्
 
सुवर्णपुष्पिताम्̣सुवर्णपुष्पितां प्ड़्थ्वीम्̣पृथ्वीं विचिंवंतिविचिन्वन्ति नरास् त्रयः।
शूरश् च क्ड़्तविद्यश्कृतविद्यश् च यश् च जानाति सॆवितुम्॥पञ्च_१सेवितुम्॥पञ्च_१.४६॥
 
सा सॆवासेवा या प्रभुहिता ग्राह्या वाक्यविशॆषतः।वाक्यविशेषतः।
आश्रयेत् पार्थिवं विद्वांस् तद्द्वारेणैव नान्यथा॥पञ्च_१.४७॥
आश्रयॆत् पार्थिवम्̣ विद्वाम्̣स् तद्द्वारॆणैव नांयथा॥पञ्च_१.४७॥
 
यॊयोवॆत्तिवेत्ति गुणान् यस्य न तम्̣तं सॆवॆतसेवेत पंडितः।
न हि तस्मात् फलम्̣फलं किञ्चित् सुक्ड़्ष्टाद्सुकृष्टाद् ऊषराद् इव॥पञ्च_१.४८॥
 
द्रव्यकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः।
द्रव्यक्ड़्तिहीनॊ पि सॆव्यः सॆव्यगुणांवितः।
भवत्य् आजीवनम्̣आजीवनं तस्मात् फलम्̣फलं कालांतराद् अपि॥पञ्च_१.४९॥
 
अपि स्थाणुवद् आसीनः शुष्यन् परिगतः क्षुधा।
न त्व् अज्ञानात्मसंपन्नाद् व्ड़्त्तिम्वृत्तिम् ईहतॆईहते पंडितः॥पञ्च_१.५०॥
 
</poem>
पङ्क्तिः २४२:
##[[पञ्चतन्त्रम् 03ख| द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १०११५०]]
##[[पञ्चतन्त्रम् 03ग| द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १५११९६]]
##[[पञ्चतन्त्रम् 04| तृतीयम् तन्त्रम् काकॊलूकीयम्काकोलूकीयम् १५०]]
##[[पञ्चतन्त्रम् 04क| तृतीयम् तन्त्रम् काकॊलूकीयम्काकोलूकीयम् ५११००]]
##[[पञ्चतन्त्रम् 04ख| तृतीयम् तन्त्रम् काकॊलूकीयम्काकोलूकीयम् १०११५०]]
##[[पञ्चतन्त्रम् 04ग| तृतीयम् तन्त्रम् काकॊलूकीयम्काकोलूकीयम् १५१२००]]
##[[पञ्चतन्त्रम् 04घ| तृतीयम् तन्त्रम् काकॊलूकीयम्काकोलूकीयम् २०१२५०]]
##[[पञ्चतन्त्रम् 04च| तृतीयम् तन्त्रम् काकॊलूकीयम्काकोलूकीयम् २५१२६०]]
##[[पञ्चतन्त्रम् 05| चतुर्थम् तन्त्रम् लब्धप्रणाशम् १५०]]
##[[पञ्चतन्त्रम् 05क| चतुर्थम् तन्त्रम् लब्धप्रणाशम् ५१८४]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२" इत्यस्माद् प्रतिप्राप्तम्