"पञ्चतन्त्रम् ०२ग" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
[https://sa.wikisource.org/s/1ce पूर्वपुटम्]
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्य् अपि।
करॊतिकरोति सः कृतैर् लॊकॆलोके लघुत्वं याति सर्वतः॥पञ्च_१.१५१॥
स्त्रियं च यः प्रार्थयतॆप्रार्थयते संनिकर्षं च गच्छति।
ईषच् च कुरुतॆकुरुते सॆवांसेवां तम् ऎवॆच्छंतिऎवेच्छंति यॊषितः॥पञ्च_१योषितः॥पञ्च_१.१५२॥
अनर्थित्वान् मनुष्याणां भयात् परिजनस्य च।
मर्यादायाम् अमर्यादाः स्त्रियस् तिष्ठंति सर्वदा॥पञ्च_१.१५३॥
नासां कश्चिद् अगम्यॊऽस्तिअगम्योऽस्ति नासां च वयसि स्थितिः।
विरूपं रूपवंतं वा पुमान् इत्य् ऎव भुज्यतॆ॥पञ्च_१भुज्यते॥पञ्च_१.१५४॥
रक्तॊरक्तो हि जायतॆजायते भॊग्यॊभोग्यो नारीणां शाटिका यथा।
घृष्यतॆघृष्यते यॊयो दशालंबी नितंबॆनितंबे विनिवॆशितः॥पञ्च_१विनिवेशितः॥पञ्च_१.१५५॥
अलक्तिकॊअलक्तिको यथा रक्तॊरक्तो निष्पीड्य पुरुषस् तथा।
अबलाभिर् बलाद् रक्तः पाद-मूलॆमूले निपात्यतॆ॥पञ्च_१निपात्यते॥पञ्च_१.१५६॥
 
ऎवं स राजा बहुविधं विलप्य तत्-प्रभृति दंतिलस्य प्रसाद-पराङ्मुखः संजातः। किं बहुना। राज-द्वार-प्रवॆशॊऽपिप्रवेशोऽपि तस्य निवारितः। दंतिलॊऽप्य्दंतिलोऽप्य् अकस्माद् ऎव प्रसाद-पराङ्मुखम् अवनिपतिम् अवलॊक्यअवलोक्य चिंतयामास-अहॊअहो साधु चॆदम्चेदम् उच्यतॆउच्यते-
 
कॊऽर्थान्कोऽर्थान् प्राप्य न गर्वितॊगर्वितो विषयिणः कस्यापदॊऽस्तंकस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खंडितं भुवि मनः कॊको नामा राज्ञां प्रियः।
कः कालस्य न गॊचरांतरगोचरांतर-गतः कॊऽर्थीकोऽर्थी गतॊगतो गौरवं
कॊको वा दुर्जन-वागुरासु पतितः क्षॆमॆणक्षेमेण यातः पुमान्॥पञ्च_१.१५७॥
 
तथा च-
काकॆकाके शौचं द्यूत-कारॆषुकारेषु सत्यं सर्पॆसर्पे क्षांतिः स्त्रीषु कामॊपशांतिः।कामोपशांतिः।
क्लीबॆक्लीबे धैर्यं मद्यपॆमद्यपे तत्त्व-चिंता राजा मित्र कॆनकेन दृष्टं श्रुतं वा॥पञ्च_१.१५८॥
 
अपरं मयास्य भूपतॆर्भूपतेर् अथवान्यस्यापि कस्यचिद् राज-संबंधिनः स्वप्नॆपिस्वप्नेपि नानिष्टं कृतम्। तत् किम् ऎतत्-पराङ्मुखॊपराङ्मुखो मां प्रति भूपतिः इति।
 
ऎवं तं दंतिलं कदाचिद् राज-द्वारॆद्वारे विष्कंभितं विलॊक्यविलोक्य संमार्जन-कर्ता गॊरंभॊगोरंभो विहस्य द्वारपालान् इदम् ऊचॆऊचे-भॊभो भॊभो द्वारपालाः! राज-प्रसादाधिष्ठितॊऽयंप्रसादाधिष्ठितोऽयं दंतिलः स्वयं निग्रहानुग्रह-कर्ता च। तद् अनॆनअनेन निवारितॆननिवारितेन यथाहं तथा यूयम् अप्य् अर्ध-चंद्र-भाजिनॊभाजिनो भविष्यथ। तच् छ्रुत्वा दंतिलश् चिंतयामास-नूनम् इदम् अस्य गॊरंभस्यगोरंभस्य चॆष्टितम्।चेष्टितम्। अथवा साध्व् इदम् उच्यतॆउच्यते-
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते।
अकुलीनॊऽपि मूर्खॊऽपि भूपालं यॊऽत्र सॆवतॆ।
अपि सम्मानहीनॊऽपिसम्मानहीनोऽपि स सर्वत्र प्रपूज्यतॆ॥पञ्च_१प्रपूज्यते॥पञ्च_१.१५९॥
अपि कापुरुषॊकापुरुषो भीरुः स्याच् चॆन्चेन् नृपति-सॆवकः।सेवकः।
तथापि न पराभूतिं जनाद् आप्नॊतिआप्नोति मानवः॥पञ्च_१.१६०॥
 
ऎवं स बहु-विध विलप्य विलक्ष-मनाः सॊद्वॆगॊसोद्वेगो गत-प्रभावः स्व-गृहं निशामुखॆनिशामुखे गॊरंभम्गोरंभम् आहूय वस्त्र-युगलॆनयुगलेन सम्मान्यॆदम्सम्मान्येदम् उवाच-भद्र! मया न तदा त्वं राग-वशान् निःसारितः। यतस् त्वं ब्राह्मणानाम् अग्रतॊऽनुचितअग्रतोऽनुचित-स्थानॆस्थाने समुपविष्टॊसमुपविष्टो दृष्ट इत्य् अपमानितः। तत् क्षम्यताम्।
 
सॊऽपिसोऽपि स्वर्ग-राज्यॊपमंराज्योपमं तद्-वस्त्र-युगलम् आसाद्य परं परितॊषंपरितोषं गत्वा तम् उवाच-भॊःभोः श्रॆष्ठिन्श्रेष्ठिन्! क्षान्तं मया तॆते तत्। तद् अस्य सम्मानस्य कृते पश्य मॆमे बुद्धि-प्रभावं राज-प्रसादं च। ऎवम् उक्त्वा सपरितॊषंसपरितोषं निष्क्रान्तः। साधु चॆदम्चेदम् उच्यतॆउच्यते-
 
स्तोकेनोन्नतिमायाति स्तोकेनायात्य् अधोगतिम्।
स्तॊकॆनॊन्नतिमायाति स्तॊकॆनायात्य् अधॊगतिम्।
अहॊअहो सुसंदृशो चॆष्टाचेष्टा तुलायष्टॆःतुलायष्टेः खलस्य च॥पञ्च_१.१६१॥
 
ततश् चान्यॆचान्ये-द्युः स गॊरंभॊगोरंभो राज-कुलॆकुले गत्वा यॊगयोग-निद्रा गतस्य भूपतॆःभूपतेः सम्मार्जन-क्रिया कुर्वन्न् इदम् आह-अहॊअहो अविवॆकॊऽस्मद्अविवेकोऽस्मद्-भूपतॆः।भूपतेः। यत् पुरीषॊत्सर्गम्पुरीषोत्सर्गम् आचरंश् चिर्भटी-भक्षणं करॊति।करोति।
 
तच् छ्रुत्वा राजा स-विस्मयं तम् उवाच-रॆरे रॆरे गॊरंभगोरंभ! किम् अप्रस्तुतं लपसि। गृह-कर्मकरं मत्वा त्वां न व्यापादयामि। किं त्वया कदाचिद् अहम् ऎवंविधं कर्म समाचरन् दृष्टः?
 
सॊसो ब्रवीत्-द्यूतासक्तस्य रात्रि-जागरणॆनजागरणेन सम्मार्जन कुर्वाणस्य मम बलान् निद्रा समायाता। तयाधिष्ठितॆनतयाधिष्ठितेन मया किंचिज् जल्पितम्। तन् न वॆद्मि।वेद्मि। तत् प्रसादं करॊतुकरोतु स्वामी निद्रा-परवशस्य इति।
 
ऎवं श्रुत्वा राजा चिंतितवान्-यन् मया जन्मांतरॆजन्मांतरे पुरीषॊत्सर्गंपुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता। तद् यथायं व्यतिकरॊव्यतिकरो संभाव्यॊसंभाव्यो ममानॆनममानेन मूढॆनमूढेन व्याहृतः। तथा दंतिलस्यापीति निश्चयः। तन् मया न युक्तं कृतं यत् स वराकः सम्मानॆनसम्मानेन वियॊजितः।वियोजितः। न तादृक्-पुरुषाणाम् ऎवंविधं चॆष्टितंचेष्टितं संभाव्यतॆ।संभाव्यते। तद्-अभावॆनअभावेन राज-कृत्यानि पौर-कृत्यानि च सर्वाणि शिथिलतां व्रजन्ति।
 
ऎवम् अनॆकधाअनेकधा विमृश्य दंतिलं समाहूय निजांग-वस्त्राभरणादिभिः संयॊज्यसंयोज्य स्वाधिकारॆस्वाधिकारे नियॊजयामास।नियोजयामास। अतॊऽहंअतोऽहं ब्रवीमि यॊयोपूजयतॆपूजयते गर्वात् इति।
 
'''[http://puranastudy.tripod.com/pur_index13/dantila.htm दन्तिल भाण्डपति - गोरम्भ सम्मार्जकोपरि टिप्पणी]'''
 
संजीवक आह-भद्र ऎवम् ऎवैतत्। यद् भवताभिहितं तद् ऎव मया कर्तव्यम् इति। ऎवम् अभिहितॆअभिहिते दमनकस् तम् आदाय पिंगलक-सकाशम् अगमत्। आह च-दॆवदेव ऎष मयानीतः स संजीवकः। अधुना दॆवःदेवः प्रमाणम्। संजीवकॊऽपिसंजीवकोऽपि तं सादरं प्रणम्याग्रतः स-विनयं स्थितः। पिंगलकॊऽपिपिंगलकोऽपि तस्य पीनायत-ककुद्मतॊककुद्मतो नख-कुलिशालंकृतं दक्षिण-पाणिम् उपरि दत्त्वा मान-पुरःसरम् उवाच-अपि शिवं भवतः। कुतस् त्वम् अस्मिन् वनॆवने विजनॆविजने समायातॊऽसिसमायातोऽसि?
 
तॆनाप्य्तेनाप्य् आत्मक-वृत्तांतः कथितः। यथा वर्धमानॆनवर्धमानेन सह वियॊगःवियोगः सजातस् तथा सर्वं निवॆदितम्।निवेदितम्। तच् छ्रुत्वा पिंगलकः सादरतरं तम् उवाच-वयस्य, न भॆतव्यम्।भेतव्यम्। मद्-भुज-पञ्जर-परिरक्षितॆनपरिरक्षितेन यथॆच्छंयथेच्छं त्वयाधुना वर्तितव्यम्। अन्यच् च नित्यं मत्-समीप-वर्तिना भाव्यम्। यतः कारणाद् बह्व्-अपायं रौद्र-सत्त्व-निषॆवितनिषेवित वन गुरूणाम् अपि सत्त्वानाम् असॆव्यम्।असेव्यम्। कुतः शष्प-भॊजिनाम्।भोजिनाम्।
 
ऎवम् उक्त्वा सकल-मृग-परिवृतो यमुना-कच्छम् अवतीर्यॊदकअवतीर्योदक-ग्रहणं कृत्वा स्वॆच्छयास्वेच्छया तद् ऎव वनं प्रविष्टः। ततश् च करकट-दमनक-निक्षिप्त-राज्य-भारः संजीवकॆनसंजीवकेन सह सुभाषित-गॊष्ठीम्गोष्ठीम् अनुभवन्न् आस्तॆ।आस्ते। अथवा साध्व् इदम् उच्यतॆउच्यते-
 
यद्ड़्च्छयाप्य् उपनत सक्ड़्त् सज्जन-संगतम्।
भवत्य् अजरम् अत्यंत नाभ्यास-क्रमम् ईक्षतॆ॥पञ्च_१ईक्षते॥पञ्च_१.१६२॥
 
संजीवकॆनाप्य्संजीवकेनाप्य् अनॆकअनेक-शास्त्रावगाहनाद् उत्पन्न-बुद्धि-प्रागल्भ्यॆनप्रागल्भ्येन स्तॊकैर्स्तोकैर् ऎवाहॊभिर्ऎवाहोभिर् मूढ-मतिः पिंगलकॊपिंगलको धीमांस् तथा कृतो यथारण्य-धर्माद् वियॊज्यवियोज्य ग्राम्य-धर्मॆषुधर्मेषु नियॊजितः।नियोजितः। कि बहुना प्रत्यहं पिंगलक-संजीवकाव् ऎव कॆवलंकेवलं रहसि मन्त्रयतः। शॆषःशेषः सर्वॊऽपिसर्वोऽपि मृग-जनॊजनो दूरीभूतस् तिष्ठति। करटक-दमनकाव् अपि प्रवॆशंप्रवेशंलभॆतॆ।लभेते। अन्यच् च सिंह-पराक्रमाभावात् सर्वॊऽपिसर्वोऽपि मृग-जनस् तौ च शृगालौ क्षुधा-व्याधि-बाधिता ऎकां दिशम् आश्रित्य स्थिताः।
 
उक्तं च-
फल-हीनं नृपं भृत्याः कुलीनम् अपि चॊन्नतम्।चोन्नतम्।
संत्यज्यान्यत्र गच्छंति शुष्क वृक्षम् इवाण्डजाः॥पञ्च_१.१६३॥
तथा च-
अपि सम्मान-संयुक्ताः कुलीना भक्ति-तत्-पराः।
वृत्ति-भंगान् महीपालं त्यजंत्य् ऎव हि सॆवकाः॥पञ्च_१सेवकाः॥पञ्च_१.१६४॥
अन्यच् च-
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः।
कदाचित् तं न मुञ्चंति भर्त्सिता अपि सॆवकाः॥पञ्च_१सेवकाः॥पञ्च_१.१६५॥
 
तथा च कॆवलंकेवलं सॆवकासेवका इत्थंभूता यावत् समस्तम् अप्य् ऎतज् जगत् परस्परं भक्षणार्थं सामादिभिर् उपायैस् तिष्ठति। तद् यथा-
 
दॆशानाम्देशानाम् उपरि क्ष्माभृद् आतुराणां चिकित्सकाः।
वणिजॊवणिजो ग्राहकाणां च मूर्खाणाम् अपि पंडिताः॥पञ्च_१.१६६॥
प्रमादिनां तथा चौरा भिक्षुका गृह-मॆधिनाम्।मेधिनाम्।
गणिकाः कामिनां चैव सर्व-लॊकस्यलोकस्य शिल्पिनः॥पञ्च_१.१६७॥
सामादि-सज्जितैः पाशैः प्रतीक्षन्तॆप्रतीक्षन्ते दिवा-निशम्।
उपजीवंति शक्त्या हि जलजा जलदानिव॥पञ्च_१.१६८॥
 
अथवा साध्व् इदम् उच्यतॆउच्यते-
सर्पाणां च खलानां च पर-द्रव्यापहारिणाम्।
अभिप्राया न सिध्यंति तॆनॆदंतेनेदं वर्ततॆवर्तते जगत्॥पञ्च_१.१६९॥
अत्तु वाञ्छति शांभवॊशांभवो गणपतॆर्गणपतेर् आखुं क्षुधार्तः फणी
तं च क्रौञ्च-रिपॊःरिपोः शिखी गिरि-सुता-सिंहॊऽपिसिंहोऽपि नागाशनम्।
इत्थं यत्र परिग्रहस्य घटना शंभॊर्शंभोर् अपि स्याद् गृहे
तत्राप्य् अस्य कथं न भावि जगतॊजगतो यस्मात् स्वरूपं हि तत्॥पञ्च_१.१७०॥
 
ततः स्वामि-प्रसाद-रहितौ क्षुत्-क्षाम-कंठौ परस्परं करटक-दमनकौ मंत्रयॆतॆ।मंत्रयेते। तत्र दमनकॊदमनको ब्रूतॆब्रूते-आर्य करटक। आवां तावद् अप्रधानतां गतौ। ऎष पिंगलकः संजीवकानुरक्तः स्व-व्यापार-पराङ्मुखः संजातः। सर्वॊऽपिसर्वोऽपि परिजनॊपरिजनो गतः। तत् कि क्रियतॆ।क्रियते।
 
करटक आह-यद्यपि त्वदीय-वचनं न करॊतिकरोति तथापि स्वामी स्व-दॊषदोष-नाशाय वाच्यः। उक्तं च-
 
अशृण्वन् अपि बॊद्धव्यॊबोद्धव्यो मंत्रिभिः पृथिवी-पतिः।
यथा स्व-दॊषदोष-नाशाय विदुरॆणाम्बिकासुतः॥पञ्च_१विदुरेणाम्बिकासुतः॥पञ्च_१.१७१॥
 
तथा च-
मदॊन्मत्तस्यमदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः॥पञ्च_१.१७२॥
 
तत् त्वयैष शष्प-भॊजीभोजी स्वामिनः सकाशम् आनीतः। तत् स्वहस्तॆनांगाराःस्वहस्तेनांगाराः कर्षिताः।
 
दमनक आह-सत्यम् ऎतत्। ममायं दॊषः।दोषः। न स्वामिनः। उक्तं च-
 
जंबूकॊजंबूको हुडु-युद्धेन वयं चाषाढ-भूतिना।
दूतिका पर-कार्यॆणकार्येण त्रयॊत्रयो दॊषाःदोषाः स्वयं कृताः॥पञ्च_१.१७३॥
 
करटक आह-कथम् ऎतत्?
 
सॊसो ब्रवीत्-
 
</span></poem>
==कथा ४ दॆवशर्मदेवशर्म-परिव्राजक-कथा==
<br>
<poem><span style="font-size: 14pt; line-height: 175%">
पङ्क्तिः २२१:
##[[पञ्चतन्त्रम् 03ख| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०]]
##[[पञ्चतन्त्रम् 03ग| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६]]
##[[पञ्चतन्त्रम् 04| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् १-५०]]
##[[पञ्चतन्त्रम् 04क| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् ५१-१००]]
##[[पञ्चतन्त्रम् 04ख| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् १०१-१५०]]
##[[पञ्चतन्त्रम् 04ग| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् १५१-२००]]
##[[पञ्चतन्त्रम् 04घ| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् २०१-२५०]]
##[[पञ्चतन्त्रम् 04च| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् २५१-२६०]]
##[[पञ्चतन्त्रम् 05| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०]]
##[[पञ्चतन्त्रम् 05क| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ग" इत्यस्माद् प्रतिप्राप्तम्