"ऋग्वेदः सूक्तं ३.१९" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निं होतारं परप्र वर्णेवृणे मियेधे गर्त्संगृत्सं कविं विश्वविदममूरमविश्वविदममूरम्
स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥१॥
स नो यक्षद देवताता यजीयान राये वाजाय वनतेमघानि ॥
परप्र ते अग्ने हविष्मतीमियर्म्यछाहविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घर्ताचीमघृताचीम्
प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥२॥
परदक्षिणिद देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत ॥
स तेजीयसा मनसा तवोतत्वोत उत शिक्ष सवपत्यस्यस्वपत्यस्य शिक्षोः ।
अग्ने रायो नर्तमस्यनृतमस्य परभूतौप्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥३॥
भूरीणि हि तवेत्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यंयजासिदिव्यं यजासि ॥४॥
यतयत्त्वा तवा होतारमनजन मियेधेहोतारमनजन्मियेधे निषादयन्तो यजथाय देवाः ।
तवंत्वं नो अग्ने.अवितेहअग्नेऽवितेह बोध्यधि शरवांसिश्रवांसि धेहि नस्तनूषु ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.१९" इत्यस्माद् प्रतिप्राप्तम्