"पञ्चतन्त्रम् ०२ट" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
दमनक आह--कथम् एतत्?<br>
<br>
सोऽब्रवीत्-<br>
सॊऽब्रवीत्-<br>
==कथा २३==
<br>
कस्यचिद् राज्ञॊराज्ञो नित्यं वानरॊऽतिभक्तिवानरोऽतिभक्ति-परॊपरो अङ्ग-सॆवकॊसेवको अन्तः-पुरॆपुरे अप्य् अप्रतिषिद्ध-प्रसरॊऽतिविश्वासप्रसरोऽतिविश्वास-स्थानम् अभूत्। एकदा राज्ञॊराज्ञो निद्रां गतस्य वानरॆवानरे व्यजनं नीत्वा वायुं विदधति राज्ञॊराज्ञो वक्षः-स्थलॊपरिस्थलोपरि मक्षिकॊपविष्टा।मक्षिकोपविष्टा। व्यजनॆनव्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवॊपविशति।एवोपविशति। ततस् तॆनतेन स्वभाव-चपलॆनचपलेन मूर्खॆणमूर्खेण वानरॆणवानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारॊप्रहारो विहितः। ततॊततो मक्षिकॊड्डीयमक्षिकोड्डीय गता, परं तॆनतेन शित-धारॆणासिनाधारेणासिना राज्ञॊराज्ञो वक्षॊवक्षो द्विधा जातं राजा मृतश् च। तस्माच् चिरायुर् इच्छता नृपॆणनृपेण मूर्खॊऽनुचरॊमूर्खोऽनुचरो न रक्षणीयः।<br>
<br>
अपरम् एकस्मिन् नगरॆनगरे कॊऽपिकोऽपि विप्रॊविप्रो महा-विद्वान् परं पूर्व-जन्म-यॊगॆनयोगेन चौरॊचौरो वर्ततॆ।वर्तते। तस्मिन् पुरॆन्यपुरेन्य-दॆशाद्देशाद् आगतांश् चतुरॊचतुरो विप्रान् बहूनि वस्तूनि विक्रीणतॊविक्रीणतो दृष्ट्वा चिंतितवान्-अहॊअहो कॆनॊपायॆनैषांकेनोपायेनैषां धनं लभॆ।लभे। इति विचिंत्य तॆषांतेषां पुरॊपुरो नॆकानिनेकानि शास्त्रॊक्तानिशास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तॆषांतेषां मनसि विश्वासम् उत्पाद्य सॆवासेवा कर्तुम् आरब्धा। अथवा साध्व् इदम् उच्यतॆउच्यते-<br>
<br>
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति।<br>
दंभी भवति विवॆकीविवेकी प्रियवक्ता भवति धूर्तजनः॥पञ्च_१.४५१॥<br>
<br>
अथ तस्मिन् सॆवांसेवां कुर्वति तैर् विप्रैः सर्व-वस्तूनि विक्रीय बहु-मूल्यानि रत्नानि क्रीतानि। ततस् तानि जंघा-मध्यॆमध्ये तत्-समक्षं प्रक्षिप्य स्व-दॆशंदेशं प्रति गंतुम् उद्यमॊउद्यमो विहितः। ततः स धूर्त-विप्रस् तान् विप्रान् गंतुम् उद्यतान् प्रॆक्ष्यप्रेक्ष्य चिंता-व्याकुलित-मनाः संजातः-<br>
अहॊअहो धनम् एतन् न किंचिन् मम चटितम्। अथैभिः सह यामि। पथि क्वापि विषं दत्त्वैतान् निहत्य सर्व-रत्नानि गृह्णामि। इति विचिंत्य तॆषाम्तेषाम् अग्रॆअग्रे स-करुणं विलप्यॆदम्विलप्येदम् आह-भॊभो मित्राणि! यूयं माम् एकाकिनं मुक्त्वा गंतुम् उद्यताः। तन् मॆमे मनॊमनो भवद्भिः सह स्नॆहस्नेह-पाशॆनपाशेन बद्धं भवद्-विरह-नाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्तॆ।धत्ते। यूयम् अनुग्रहं विधाय सहाय-भूतं माम् अपि सहैव नयत।<br>
<br>
तद्-वचः श्रुत्वा तॆते करुणार्द्र-चित्तास् तॆनतेन समम् एव स्व-दॆशंदेशं प्रति प्रस्थिताः। अथाध्वनि तॆषांतेषां पञ्चानाम् अपि पल्ली-पुर-मध्यॆमध्ये व्रजतां ध्वांक्षाः कथयितुम् आरब्धाः-रॆरे रॆरे किराताः! धावत धावत। स-पाद-लक्ष-धनिनॊधनिनो यांति। एतान् निहत्य धनं नयत।<br>
<br>
ततः किरातैर् ध्वांक्ष-वचनम् आकर्ण्य सत्वरं गत्वा तॆते विप्रा लगुड-प्रहारैर् जर्जरी-कृत्य वस्त्राणि मॊचयित्वामोचयित्वा विलॊकिताःविलोकिताः, परं धनं किंचिन् न लब्धम्। तदा तैः किरातैर् अभिहितम्-भॊःभोः पांथाः! पुरा कदापि ध्वांक्ष-वचनम् ऽनृतं नासीत्। ततॊततो भवतां सन्निधौ क्वापि धनं विद्यतॆविद्यते तद् अर्पयत। अन्यथा सर्वॆषाम्सर्वेषाम् अपि वधं विधाय चर्म विदार्य प्रत्यंगं प्रॆक्ष्यप्रेक्ष्य धनं नॆष्यामः।नेष्यामः।<br>
<br>
तदा तॆषाम्तेषाम् ईदृशं वचनम् आकर्ण्य चौर-विप्रॆणविप्रेण मनसि चिंतितम्-यदैषां विप्राणां वधं विधायांगं विलॊक्यविलोक्य रत्नानि नॆष्यन्तिनेष्यन्ति, तदापि मां वधिष्यंति ततॊऽहंततोऽहं पूर्वम् एवात्मानम् अरत्नं समर्प्यैतान् मुञ्चामि। उक्तं च-<br>
<br>
मृत्यॊर्मृत्योर् बिभॆषिबिभेषि किं बाल न स भीतं विमुञ्चति।<br>
अद्य वाब्द-शतांतॆशतांते वा मृत्युर् वै प्राणिनां ध्रुवः॥पञ्च_१.४५२॥<br>
<br>
तथा च-<br>
गवार्थॆगवार्थे ब्राह्मणार्थॆब्राह्मणार्थे च प्राण-त्यागं करॊतिकरोति यः।<br>
सूर्यस्य मंडलं भित्त्वा स याति परमां गतिम्॥पञ्च_१.४५३॥<br>
<br>
इति निश्चित्याभिहितं-भॊःभोः किराताः! यद्य् एवं ततॊततो मां पूर्वं निहत्य विलॊकयत।विलोकयत। ततस् तैस् तथानुष्ठितॆतथानुष्ठिते तं धन-रहितम् अवलॊक्यापरॆअवलोक्यापरे चत्वारॊऽपिचत्वारोऽपि मुक्ताः।<br>
<br>
---<br>
<br>
अतॊऽहंअतोऽहं ब्रवीमि-पंडितॊऽपिपंडितोऽपि वरं शत्रुः इति।<br>
अथैवं संवदतॊःसंवदतोः सञ्जीवकः क्षणम् एकं पिंगलकॆनपिंगलकेन सह युद्धं कृत्वा तस्य खर-नखर-प्रहाराभिहितॊप्रहाराभिहितो गतासुर् वसुंधरा-पीठे निपपात। अथ तं गतासुम् अवलॊक्यअवलोक्य पिंगलकस् तद्-गुण-स्मरणार्द्र-हृदयः प्रॊवाचप्रोवाच-भॊःभोः, अयुक्तं मया पापॆनपापेन कृतं सञ्जीवकं व्यापादयता। यतॊयतो विश्वास-घाताद् अन्यन् नास्ति पापतरं कर्म। उक्तं च-<br>
<br>
मित्र-द्रॊहीद्रोही कृतघ्नश् च यश् च विश्वास-घातकः।<br>
तॆते नरा नरकं यांति यावच् चंद्र-दिवाकरौ॥पञ्च_१.४५४॥<br>
<br>
भूमि-क्षयॆक्षये राज-विनाश एव<br>
भृत्यस्य वा बुद्धिमतॊबुद्धिमतो विनाशॆ।विनाशे।<br>
नॊनो युक्तम् उक्तं ह्य् अनयॊःअनयोः समत्वं<br>
नष्टापि भूमिः सुलभा न भृत्याः॥पञ्च_१.४५५॥<br>
<br>
तथा मया सभा-मध्यॆमध्ये स सदैव प्रशंसितः। तत् किं कथयिष्यामि तॆषाम्तेषाम् अग्रतः। उक्तं च-<br>
<br>
उक्तॊउक्तो भवति यः पूर्वं गुणवान् इति संसदि।<br>
न तस्य दॊषॊदोषो वक्तव्यः प्रतिज्ञा-भंग-भीरुणा॥पञ्च_१.४५६॥<br>
<br>
एवं-विधं प्रलपंतं दमनकः समॆत्यसमेत्य सहर्षम् इदम् आह-दॆवदेव, कातरतमस् तवैष अन्यायॊअन्यायो यद् द्रॊहद्रोह-कारिणं शष्प-भुजं हत्वॆत्थंहत्वेत्थं शॊचसि।शोचसि। तन् नैतद् उपपन्नं भूभुजाम्। उक्तं च-<br>
<br>
पिता वा यदि वा भ्राता पुत्रॊपुत्रो भार्याथवा सुहृत्।<br>
प्राण-द्रॊहंद्रोहं यदा गच्छॆद्गच्छेद् धंतव्यॊधंतव्यो नास्ति पातकम्॥पञ्च_१.४५७॥<br>
<br>
तथा च-<br>
राजा घृणी ब्राह्मणः सर्व-भक्षी<br>
स्त्री चात्रपा दुष्टमतिः सहायः।<br>
प्रॆष्यःप्रेष्यः प्रतीपॊऽधिकृतःप्रतीपोऽधिकृतः प्रसादी<br>
त्याज्या अमी यश् च कृतं न वॆत्ति॥पञ्च_१वेत्ति॥पञ्च_१.४५८॥<br>
<br>
अपि च-<br>
पङ्क्तिः ६२:
हिंस्रा दयालुर् अपि चार्थ-परा वदान्या।<br>
भूरि-व्यथा प्रचुर-वित्त-समागमा च<br>
वॆश्यांगनॆववेश्यांगनेव नृप-नीतिर् अनॆकअनेक-रूपा॥पञ्च_१.४५९॥<br>
<br>
अपि च-<br>
अकृतॊपद्रवःअकृतोपद्रवः कश्चिन् महान् अपि न पूज्यतॆ।पूज्यते।<br>
पूजयंति नरा नागान् न तार्क्ष्यं नाग-घातिनम्॥पञ्च_१.४६०॥<br>
<br>
तथा च-<br>
अशॊच्यान्अशोच्यान् अन्वशॊचस्अन्वशोचस् त्वं प्रज्ञा-वादांश् च भाषसॆ।भाषसे।<br>
गतासून् अगतासूंश् च नानुशॊचंतिनानुशोचंति पंडिताः॥पञ्च_१.४६१॥<br>
<br>
एवं तॆनतेन संबॊधितःसंबोधितः पिंगलकः सञ्जीवक-शॊकंशोकं त्यक्त्वा दमनक-साचिव्यॆनसाचिव्येन राज्यम् अकरॊत्।अकरोत्।<br>
<br>
इति श्री-विष्णु-शर्म-विरचितॆविरचिते पञ्चतंत्रॆपञ्चतंत्रे<br>
मित्र-भॆदॊभेदो नाम प्रथमं तंत्रम्।|<br>
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
पङ्क्तिः ९३:
##[[पञ्चतन्त्रम् 03ख| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १०१-१५०]]
##[[पञ्चतन्त्रम् 03ग| द्वितीयम् तन्त्रम् - मित्र-संप्राप्तिः १५१-१९६]]
##[[पञ्चतन्त्रम् 04| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् १-५०]]
##[[पञ्चतन्त्रम् 04क| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् ५१-१००]]
##[[पञ्चतन्त्रम् 04ख| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् १०१-१५०]]
##[[पञ्चतन्त्रम् 04ग| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् १५१-२००]]
##[[पञ्चतन्त्रम् 04घ| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् २०१-२५०]]
##[[पञ्चतन्त्रम् 04च| तृतीयम् तन्त्रम् - काकॊलूकीयम्काकोलूकीयम् २५१-२६०]]
##[[पञ्चतन्त्रम् 05| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् १-५०]]
##[[पञ्चतन्त्रम् 05क| चतुर्थम् तन्त्रम् - लब्ध-प्रणाशम् ५१-८४]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ट" इत्यस्माद् प्रतिप्राप्तम्