"ऋग्वेदः सूक्तं ३.२०" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्निमुषसमश्विना दधिक्रां वयुष्टिषुव्युष्टिषु हवते वह्निरुक्थैः ।
सुज्योतिषो नः शर्ण्वन्तुशृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥१॥
अग्ने तरीत्री ते वाजिना तरीत्री षधस्था तिस्रस्ते जिह्वा रतजातऋतजात पूर्वीः ।
तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुछन ॥अप्रयुच्छन् ॥२॥
अग्ने भूरीणि तव जातवेदो देव सवधावो.अम्र्तस्यस्वधावोऽमृतस्य नाम ।
याश्च माया मायिनां विश्वमिन्व तवेत्वे पूर्वीः सन्दधुःप्र्ष्टबन्धोसंदधुः पृष्टबन्धो ॥३॥
अग्निर्नेता भग इव कषितीनांक्षितीनां दैवीनां देव रतुपाऋतुपा रतावाऋतावा
वर्त्रहावृत्रहा सनयो विश्ववेदाः पर्षद विश्वातिपर्षद्विश्वाति दुरिता गर्णन्तम ॥गृणन्तम् ॥४॥
ददहिक्रामग्निमुषसंदधिक्रामग्निमुषसं च देवीं बर्हस्पतिंबृहस्पतिं सवितारं चदेवम देवम्
अश्विना मित्रावरुणा भगं च वसूनवसून्रुद्राँ रुद्रानादित्यानिहआदित्याँ इह हुवे ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२०" इत्यस्माद् प्रतिप्राप्तम्