"ऋग्वेदः सूक्तं ३.२१" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
इमं नो यज्ञमम्र्तेषु धेहीमा हव्या जातवेदो जुषस्व |
सतोकानामग्ने मेदसो घर्तस्य होतः पराशान परथमो निषद्य ||
घर्तवन्तः पावक ते सतोका शचोतन्ति मेदसः |
सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम ||
तुभ्यं सतोका घर्तश्चुतो.अग्ने विप्राय सन्त्य |
रषिः शरेष्ठः समिध्यसे यज्ञस्य पराविता भव ||
तुभ्यं शचोतन्त्यध्रिगो शचीव सतोकासो अग्ने मेदसो घर्तस्य |
कविशस्तो बर्हता भानुनागा हव्या जुषस्व मेधिर ||
ओजिष्ठं ते मध्यतो मेद उद्भ्र्तं पर ते वयं ददामहे |
शचोतन्ति ते वसो सतोका अधि तवचि परति तान देवशो विहि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२१" इत्यस्माद् प्रतिप्राप्तम्