"ऋग्वेदः सूक्तं ३.२१" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमं नो यज्ञमम्र्तेषुयज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
सतोकानामग्नेस्तोकानामग्ने मेदसो घर्तस्यघृतस्य होतः पराशानप्राशान परथमोप्रथमो निषद्य ॥१॥
घर्तवन्तःघृतवन्तः पावक ते सतोकास्तोका शचोतन्तिश्चोतन्ति मेदसः ।
स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥२॥
सवधर्मन देववीतये शरेष्ठं नो धेहि वार्यम ॥
तुभ्यं सतोकास्तोका घर्तश्चुतो.अग्नेघृतश्चुतोऽग्ने विप्राय सन्त्य ।
रषिःऋषिः शरेष्ठःश्रेष्ठः समिध्यसे यज्ञस्य पराविताप्राविता भव ॥३॥
तुभ्यं शचोतन्त्यध्रिगोश्चोतन्त्यध्रिगो शचीव सतोकासोस्तोकासो अग्ने मेदसो घर्तस्यघृतस्य
कविशस्तो बर्हताबृहता भानुनागा हव्या जुषस्व मेधिर ॥४॥
ओजिष्ठं ते मध्यतो मेद उद्भ्र्तंउद्भृतं परप्र ते वयं ददामहे ।
शचोतन्तिश्चोतन्ति ते वसो सतोकास्तोका अधि तवचित्वचि परतिप्रति तान देवशोतान्देवशो विहि ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२१" इत्यस्माद् प्रतिप्राप्तम्