No edit summary
पङ्क्तिः ९७:
 
I need some help for these 3 pages : [[पुटम्:Chézy - Théorie du sloka ou mètre héroïque sanskrit.djvu/२६|26]], 27, and 28. Thanks in advance, [[योजकः:Yann|Yann]] ([[योजकसम्भाषणम्:Yann|अम्भाषणम्]]) १२:४९, २५ जुलाई २०१४ (UTC)
 
==द्विदिवसीयविकिस्रोतःकार्यशाला==
<div style="margin: 0.5em; border: 2px black solid; padding: 0.5em;background-color:#C3B091" >
{| style="border:1px black solid; padding:2em; border-collapse:collapse; width:100%;"
|-
{| style="width:100%; font-family: serif; border:1px solid #C7D0F8; font-size:75%; -moz-border-radius:1em; -webkit-border-radius:1em;border-radius:1em;"
|
<center><div style="font-size:210%; border:none; margin:0; padding:.1em; color:#800000">{{space|10}}[[सञ्चिका:Wikisource-logo-sa.svg|center|150px|link=]]<br/><center>''द्विदिवसीयविकिस्रोतःकार्यशाला २०१६''</center>
|}
! style="background-color:#FAFAFA; color:#1C2069; padding-left:2em; padding-top:.5em;" align=left | नमस्ते {{BASEPAGENAME}} !
संस्कृतविकिस्रोतःप्रकल्पः बहुभिः अपेक्ष्यमाणः अन्तर्जालाधारितश्च ग्रन्थालयः। संस्कृतसाहित्यमन्दाकिनी विकिस्रोतसि प्रवाहनीया इत्यतः सर्वैः सम्पादकैः भगीरथप्रयासः करणीयः। विकिस्रोतसः व्यवस्था, अत्रत्या साध्यता च यदि सुष्ठु अवगम्येत तर्हि अल्पेनैव कालेन अधिकं साधयितुं शक्नुयाम । एतदर्थं संस्कृतविकिस्रोतसि अद्यत्वे ये कार्यरताः सन्ति, ये च कार्यरताः भवितुमिच्छन्ति तेभ्यः दिनद्वयात्मिका काचित् कार्यशाला आयोजयिष्यते बेङ्गलूरुनगरस्थेन संस्कृतविकिगणेन । कार्यशाला एप्रिल्-मासस्य ९, १० दिनाङ्कयोः बेङ्गलूरुनगरे भविष्यति । कार्यशालायाः अस्याः उद्देशः - सदस्यानां सम्पादनकौशलवर्धनम् । ''इमां कार्यशालां प्रति भवतां हार्दं स्वागतम् ।''
::*''प्रतिभागिनाम् आवासभोजनादिव्यवस्था नि:शुल्कं कल्प्यते व्यवस्थापकगणेन ।''
<span class="plainlinks">
 
::* अस्यां कार्यशालायां भागग्रहणाय स्वनामोल्लखम् [https://sa.wikisource.org/w/index.php?title=विकिस्रोतः:द्विदिवसीयविकिस्रोतःकार्यशाला_२०१६&action=edit अत्र] कुर्वन्तु इति निवेद्यते ।
 
|}</div>
-[[सदस्यः:Shubha|शुभा]] ([[सदस्यसम्भाषणम्:Shubha|सम्भाषणम्]]) ०८:०७, १९ मार्च २०१६ (UTC)
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Sbblr0803" इत्यस्माद् प्रतिप्राप्तम्