"ऋग्वेदः सूक्तं ३.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
अयं सो अग्निर्यस्मिन सोममिन्द्रः सुतं दधे जठरे वावशानः |
सहस्रिणं वाजमत्यं न सप्तिं ससवान सन सतूयसे जातवेदः ॥
अग्ने यत ते दिवि वर्चः पर्थिव्यां यदोषधीष्वप्स्वा यजत्र |
येनान्तरिक्षमुर्वाततन्थ तवेषः स भानुरर्णवो नर्चक्षाः ॥
अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये |
या रोचने परस्तात सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः ॥
पुरीष्यासो अग्नयः परावणेभिः सजोषसः |
जुषन्तां यज्ञमद्रुहो.अनमीवा इषो महीः ॥
इळामग्ने ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२२" इत्यस्माद् प्रतिप्राप्तम्