"ऋग्वेदः सूक्तं ३.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयं सो अग्निर्यस्मिन सोममिन्द्रःअग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
सहस्रिणं वाजमत्यं न सप्तिं ससवान सन सतूयसेससवान्सन्स्तूयसे जातवेदः ॥१॥
अग्ने यत तेयत्ते दिवि वर्चः पर्थिव्यांपृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
येनान्तरिक्षमुर्वाततन्थ तवेषःत्वेषः स भानुरर्णवो नर्चक्षाः ॥नृचक्षाः ॥२॥
अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवाँ ऊचिषे धिष्ण्या ये ।
अग्ने दिवो अर्णमछा जिगास्यछा देवानूचिषे धिष्ण्याये ।
या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥३॥
या रोचने परस्तात सूर्यस्य याश्चावस्तादुपतिष्ठण्त आपः ॥
पुरीष्यासो अग्नयः परावणेभिःप्रावणेभिः सजोषसः ।
जुषन्तां यज्ञमद्रुहो.अनमीवायज्ञमद्रुहोऽनमीवा इषो महीः ॥४॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
इळामग्ने ... ॥
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२२" इत्यस्माद् प्रतिप्राप्तम्