"पञ्चतन्त्रम् ०२ट" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<span style="font-size: 14pt; line-height: 170%">
दमनक आह--कथम् एतत्?<br>
<br>
Line ४ ⟶ ५:
==कथा २३==
<br>
<span style="font-size: 14pt; line-height: 170%">
कस्यचिद् राज्ञो नित्यं वानरोऽतिभक्ति-परो अङ्ग-सेवको अन्तः-पुरे अप्य् अप्रतिषिद्ध-प्रसरोऽतिविश्वास-स्थानम् अभूत्। एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षः-स्थलोपरि मक्षिकोपविष्टा। व्यजनेन मुहुर् मुहुर् निषिध्यमानापि पुनः पुनस् तत्र एवोपविशति। ततस् तेन स्वभाव-चपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गम् आदाय तस्या उपरि प्रहारो विहितः। ततो मक्षिकोड्डीय गता, परं तेन शित-धारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश् च। तस्माच् चिरायुर् इच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः।<br>
<br>
Line ७६ ⟶ ७८:
इति श्री-विष्णु-शर्म-विरचिते पञ्चतंत्रे<br>
मित्र-भेदो नाम प्रथमं तंत्रम्।|<br>
</span>
==संबंधित कड़ियाँ==
#[[पञ्चतन्त्रम्]]
"https://sa.wikisource.org/wiki/पञ्चतन्त्रम्_०२ट" इत्यस्माद् प्रतिप्राप्तम्