"ऋग्वेदः सूक्तं ३.२३" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेता |
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तं जातवेदाः ॥
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम |
अग्ने वि पश्य बर्हताभि रायेषां नो नेता भवतादनु दयून ॥
दश कषिपः पूर्व्यं सीमजीजनन सुजातं मात्र्षु परियम |
अग्निं सतुहि दैववातं देवश्रवो यो जनानामसद वशी ॥
नि तवा दधे वर आ पर्थिव्या इळायास पदे सुदिनत्वे अह्नाम |
दर्षद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहि ॥
इळामग्ने ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२३" इत्यस्माद् प्रतिप्राप्तम्