"ऋग्वेदः सूक्तं ३.२३" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य परणेताप्रणेता
जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अम्र्तंअमृतं जातवेदाः ॥१॥
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षमसुदक्षम्
अग्ने वि पश्य बर्हताभिबृहताभि रायेषां नो नेता भवतादनु दयून ॥द्यून् ॥२॥
दश कषिपःक्षिपः पूर्व्यं सीमजीजननसीमजीजनन्सुजातं सुजातंमातृषु मात्र्षु परियमप्रियम्
अग्निं सतुहिस्तुहि दैववातं देवश्रवो यो जनानामसद वशी ॥जनानामसद्वशी ॥३॥
नि तवात्वा दधे वर आ पर्थिव्यापृथिव्या इळायास पदेइळायास्पदे सुदिनत्वे अह्नामअह्नाम्
दर्षद्वत्यांदृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्नेदिदीहिरेवदग्ने दिदीहि ॥४॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
इळामग्ने ... ॥
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२३" इत्यस्माद् प्रतिप्राप्तम्