"ऋग्वेदः सूक्तं ३.२६" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम |
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे ॥
तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम |
बर्हस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिं रघुष्यदम ॥
अश्वो न करन्दञ जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगे |
स नो अग्निः सुवीर्यं सवश्व्यं दधातु रत्नमम्र्तेषु जाग्र्विः ॥
पर यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाः पर्षतीरयुक्षत |
बर्हदुक्षो मरुतो विश्ववेदसः पर वेपयन्तिपर्वतानदाभ्याः ॥
अग्निश्रियो मरुतो विश्वक्र्ष्टय आ तवेषमुग्रमव ईमहे वयम |
ते सवानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥
वरातं-वरातं गणं-गणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे |
पर्षदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥
अग्निरस्मि जन्मना जातवेदा घर्तं मे चक्षुरम्र्तं म आसन |
अर्कस्त्रिधातू रजसो विमानो.अजस्रो घर्मो हविरस्मि नाम ॥
तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन |
वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत ॥
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम |
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२६" इत्यस्माद् प्रतिप्राप्तम्