"ऋग्वेदः सूक्तं ३.२६" इत्यस्य संस्करणे भेदः

(लघु) Yann । : replace
(लघु) Yann regex ३ : regexp
पङ्क्तिः १:
{{Rig Veda|३}}
 
<div class="verse">
<pre>
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदम ।
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासो हवामहे ॥
Line १७ ⟶ २१:
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम ।
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तं सत्यवाचम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२६" इत्यस्माद् प्रतिप्राप्तम्