"ऋग्वेदः सूक्तं ३.२६" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं सवर्विदमस्वर्विदम्
सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वंकुशिकासोरण्वं हवामहेकुशिकासो हवामहे ॥१॥
तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यममातरिश्वानमुक्थ्यम्
बर्हस्पतिंबृहस्पतिं मनुषो देवतातये विप्रं शरोतारमतिथिंश्रोतारमतिथिं रघुष्यदम ॥रघुष्यदम् ॥२॥
अश्वो न करन्दञ जनिभिःक्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगे-युगेकुशिकेभिर्युगेयुगे
स नो अग्निः सुवीर्यं सवश्व्यंस्वश्व्यं दधातु रत्नमम्र्तेषुरत्नममृतेषु जाग्र्विः ॥जागृविः ॥३॥
परप्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिष्लाःसम्मिश्लाः पर्षतीरयुक्षतपृषतीरयुक्षत
बर्हदुक्षोबृहदुक्षो मरुतो विश्ववेदसः परप्र वेपयन्तिपर्वतानदाभ्याःवेपयन्ति पर्वताँ अदाभ्याः ॥४॥
अग्निश्रियो मरुतो विश्वक्र्ष्टयविश्वकृष्टयतवेषमुग्रमवत्वेषमुग्रमव ईमहे वयमवयम्
ते सवानिनोस्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥५॥
वरातं-वरातंव्रातंव्रातं गणं-गणंगणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे ।
पर्षदश्वासोपृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥६॥
अग्निरस्मि जन्मना जातवेदा घर्तंघृतं मे चक्षुरम्र्तंचक्षुरमृतंआसनआसन्
अर्कस्त्रिधातू रजसो विमानो.अजस्रोविमानोऽजस्रो घर्मो हविरस्मि नाम ॥७॥
त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ।
तरिभिः पवित्रैरपुपोद धयर्कं हर्दा मतिं जयोतिरनु परजानन ।
वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥८॥
वर्षिष्ठं रत्नमक्र्त सवधाभिरादिद दयावाप्र्थिवी पर्यपश्यत ॥
शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानामवक्त्वानाम्
मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिप्र्तंपिपृतं सत्यवाचमसत्यवाचम् ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२६" इत्यस्माद् प्रतिप्राप्तम्