"ऋग्वेदः सूक्तं ३.२७" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
पर वो वाजा अभिद्यवो हविष्मन्तो घर्ताच्या |
देवाञ जिगातिसुम्नयुः ॥
ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम |
शरुष्टीवानं धितावानम ॥
अग्ने शकेम ते वयं यमं देवस्य वाजिनः |
अति दवेषांसि तरेम ॥
समिध्यमानो अध्वरे.अग्निः पावक ईड्यः |
शोचिष्केशस्तमीमहे ॥
पर्थुपाजा अमर्त्यो घर्तनिर्णिक सवाहुतः |
अग्निर्यज्ञस्य हव्यवाट ॥
तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः |
आ चक्रुरग्निमूतये ॥
होता देवो अमर्त्यः पुरस्तादेति मायया |
विदथानि परचोदयन ॥
वाजी वाजेषु धीयते.अध्वरेषु पर णीयते |
विप्रो यज्ञस्य साधनः ॥
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे |
दक्षस्यपितरं तना ॥
नि तवा दधे वरेण्यं दक्षस्येळा सहस्क्र्त |
अग्ने सुदीतिमुशिजम ॥
अग्निं यन्तुरमप्तुरं रतस्य योगे वनुषः |
विप्रा वाजैः समिन्धते ॥
ऊर्जो नपातमध्वरे दीदिवांसमुप दयवि |
अग्निमीळे कविक्रतुम ॥
ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः |
समग्निरिध्यत ॥
ए वर्षा ॥
वर्षो अग्निः समिध्यते.अश्वो न देववाहनः |
तं हविष्मन्त ईळते ॥
वर्षणं तवा वयं वर्षन वर्षणः समिधीमहि |
अग्ने दीद्यतं बर्हत ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२७" इत्यस्माद् प्रतिप्राप्तम्