"ऋग्वेदः सूक्तं ३.२८" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः |
परातःसावेधियावसो ॥
पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तः |
तं जुषस्व यविष्ठ्य ॥
अग्ने वीहि पुरोळाषमाहुतं तिरोह्न्यम |
सहसः सूनुरस्यध्वरे हितः ॥
माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व |
अग्ने यह्वस्य तव भागधेयं न पर मिनन्ति विदथेषु धीराः ॥
अग्ने तर्तीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम |
अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषु जाग्र्विम ॥
अग्ने वर्धान आहुतिं पुरोळाशं जातवेदः |
जुषस्व तिरोह्न्यम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२८" इत्यस्माद् प्रतिप्राप्तम्