"ऋग्वेदः सूक्तं ३.२८" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
प्रातःसावे धियावसो ॥१॥
परातःसावेधियावसो ॥
पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्क्र्तःपरिष्कृतः
तं जुषस्व यविष्ठ्य ॥२॥
अग्ने वीहि पुरोळाषमाहुतंपुरोळाशमाहुतं तिरोह्न्यमतिरोअह्न्यम्
सहसः सूनुरस्यध्वरे हितः ॥३॥
माध्यन्दिनेमाध्यंदिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।
अग्ने यह्वस्य तव भागधेयं न परप्र मिनन्ति विदथेषु धीराः ॥४॥
अग्ने तर्तीयेतृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतमसूनवाहुतम्
अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तमम्र्तेषुरत्नवन्तममृतेषु जाग्र्विम ॥जागृविम् ॥५॥
अग्ने वर्धानवृधान आहुतिं पुरोळाशं जातवेदः ।
जुषस्व तिरोह्न्यमतिरोअह्न्यम् ॥६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२८" इत्यस्माद् प्रतिप्राप्तम्