"ऋग्वेदः सूक्तं ३.२९" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ७:
इळायास्त्वा पदे वयं नाभा पर्थिव्या अधि |
जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ||
 
मन्थता नरः कविमद्वयन्तं परचेतसमम्र्तं सुप्रतीकम |
यज्ञस्य केतुं परथमं पुरस्तादग्निं नरो जनयता सुशेवम ||
Line १७ ⟶ १८:
कर्णोत धूमं वर्षणं सखायो.अस्रेधन्त इतन वाजमछ |
अयमग्निः पर्तनाषाट सुवीरो येन देवासो असहन्त दस्यून ||
 
अयं ते योनिर्र्त्वियो यतो जातो अरोचथाः |
तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ||
Line २५ ⟶ २७:
अजीजनन्नम्र्तं मर्त्यासो.अस्रेमाणं तरणिं वीळुजम्भम |
दश सवसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ||
 
पर सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि |
न नि मिषति सुरणो दिवे-दिवे यदसुरस्य जठरादजायत ||
Line ३१ ⟶ ३४:
यदद्य तवा परयति यज्ञे अस्मिन होतश्चिकित्वो.अव्र्णीमहीह |
धरुवमया धरुवमुताशमिष्ठाः परजानन विद्वानुप याहि सोमम ||
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.२९" इत्यस्माद् प्रतिप्राप्तम्