"ऋग्वेदः सूक्तं ३.३२" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ५:
ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्तोजः |
माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ||
 
त इन नवस्य मधुमद विविप्र इन्द्रस्य शर्धो मरुतो य आसन |
येभिर्व्र्त्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ||
Line ११ ⟶ १२:
तवमपो यद ध वर्त्रं जघन्वानत्यानिव परास्र्जः सर्तवाजौ |
शयानमिन्द्र चरत वधेन वव्रिवांसं परि देवीरदेवम ||
 
यजाम इन नमसा वर्द्धमिन्द्रं बर्हन्तं रष्वमजरं युवानम |
यस्य परिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ||
Line १९ ⟶ २१:
तवं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे वयोमन |
यद ध दयावाप्र्थिवी आविवेषीरथाभवः पूर्व्यः कारुधायाः ||
 
अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान |
न ते महित्वमनु भूदध दयौर्यदन्यया सफिग्या कषामवस्थाः ||
Line २५ ⟶ २८:
यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे वव्र्त्याम |
य सतोमेभिर्वाव्र्धे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ||
 
विवेष यन मा धिषणा जजान सतवै पुरा पार्यादिन्द्रमह्नः |
अंहसो यत्र पीपरद यथा नो नावेव यान्तमुभये हवन्ते ||
Line ३२ ⟶ ३६:
इत्था सखिभ्य इषितो यदिन्द्रा दर्ळ्हं चिदरुजो गव्यमूर्वम ||
शुनं हुवेम ... ||
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३२" इत्यस्माद् प्रतिप्राप्तम्