"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः ७:
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः |
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ||
 
रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः |
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ||
Line १५ ⟶ १६:
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि |
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ||
 
ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन |
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ||
Line २५ ⟶ २७:
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत |
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ||
 
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३३" इत्यस्माद् प्रतिप्राप्तम्