"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने |
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः |
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म |
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः |
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥
 
रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः |
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम |
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः ॥
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत |
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ॥
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि |
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥
 
ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन |
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ॥
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन |
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः |
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ॥
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम |
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ॥
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत |
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३३" इत्यस्माद् प्रतिप्राप्तम्