"ऋग्वेदः सूक्तं ३.३५" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अछअच्छ
पिबास्यन्धो अभिस्र्ष्टोअभिसृष्टो अस्मे इन्द्र सवाहास्वाहा ररिमातेररिमा मदायते मदाय ॥१॥
उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।
दरवदद्रवद्यथा यथा सम्भ्र्तंसम्भृतं विश्वतश्चिदुपेमं यज्ञमावहातयज्ञमा इन्द्रमवहात इन्द्रम् ॥२॥
उपो नयस्व वर्षणावृषणा तपुष्पोतेमव तवंत्वं वर्षभवृषभ सवधावःस्वधावः
गरसेतामश्वाग्रसेतामश्वा वि मुचेह शोणा दिवे-दिवेदिवेदिवे सद्र्शीरद्धिधानाःसदृशीरद्धि धानाः ॥३॥
बरह्मणाब्रह्मणा ते बरह्मयुजाब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वाँ उप याहि सोमम् ॥४॥
सथिरं रथं सुखमिन्द्राधितिष्ठन परजानन विद्वानुप याहि सोमम ॥
मा ते हरी वर्षणावृषणा वीतप्र्ष्ठावीतपृष्ठा नि रीरमन यजमानासोरीरमन्यजमानासो अन्ये ।
अत्यायाहि शश्वतो वयं ते.अरंतेऽरं सुतेभिः कर्णवामसोमैःकृणवाम सोमैः ॥५॥
तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि ।
 
अस्मिन यज्ञेअस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥६॥
तवायं सोमस्त्वमेह्यर्वां छश्वत्तमं सुमना अस्यपाहि ।
सतीर्णंस्तीर्णं ते बर्हिः सुत इन्द्र सोमः कर्ताकृता धाना अत्तवे तेहरिभ्यामते हरिभ्याम्
अस्मिन यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥
तदोकसे पुरुशाकाय वर्ष्णेवृष्णे मरुत्वते तुभ्यंरातातुभ्यं हवींषिराता हवींषि ॥७॥
सतीर्णं ते बर्हिः सुत इन्द्र सोमः कर्ता धाना अत्तवे तेहरिभ्याम ।
इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रनगोभिर्मधुमन्तमक्रन्
तदोकसे पुरुशाकाय वर्ष्णे मरुत्वते तुभ्यंराता हवींषि ॥
तस्यागत्या सुमना रष्वऋष्व पाहि परजानन विद्वान पथ्याप्रजानन्विद्वान्पथ्या अनु सवाः ॥स्वाः ॥८॥
इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन ।
याँ आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।
तस्यागत्या सुमना रष्व पाहि परजानन विद्वान पथ्या अनु सवाः ॥
तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥९॥
यानाभजो मरुत इन्द्र सोमे ये तवामवर्धन्नभवन गणस्ते ।
इन्द्र पिब सवधयास्वधया चित सुतस्याग्नेर्वाचित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
तेभिरेतं सजोषा वावशानो.अग्नेः पिब जिह्वयासोममिन्द्र ॥
अध्वर्योर्वा परयतंप्रयतं शक्र हस्ताद धोतुर्वाहस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥१०॥
इन्द्र पिब सवधया चित सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
अध्वर्योर्वा परयतं शक्र हस्ताद धोतुर्वा यज्ञं हविषो जुषस्व ॥
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
शुनं हुवेम ... ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.३५" इत्यस्माद् प्रतिप्राप्तम्