"ऋग्वेदः सूक्तं ३.४०" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
इन्द्र तवा वर्षभं वयं सुते सोमे हवामहे |
स पाहि मध्वो अन्धसः ॥
इन्द्र करतुविदं सुतं सोमं हर्य पुरुष्टुत |
पिबा वर्षस्व तात्र्पिम ॥
इन्द्र पर णो धितावानं यज्ञं विश्वेभिर्देवेभिः |
तिर सतवान विश्पते ॥
इन्द्र सोमाः सुता इमे तव पर यन्ति सत्पते |
कषयं चन्द्रास इन्दवः ॥
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम |
तव दयुक्षास इन्दवः ॥
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे |
इन्द्र तवादातमिद यशः ॥
अभि दयुम्नानि वनिन इन्द्रं सचन्ते अक्षिता |
पीत्वी सोमस्य वाव्र्धे ॥
अर्वावतो न आ गहि परावतश्च वर्त्रहन |
इमा जुषस्व नो गिरः ॥
यदन्तरा परावतमर्वावतं च हूयसे |
इन्द्रेह तत आ गहि ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४०" इत्यस्माद् प्रतिप्राप्तम्