"ऋग्वेदः सूक्तं ३.४०" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्र तवात्वा वर्षभंवृषभं वयं सुते सोमे हवामहे ।
स पाहि मध्वो अन्धसः ॥१॥
इन्द्र करतुविदंक्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
पिबा वृषस्व तातृपिम् ॥२॥
पिबा वर्षस्व तात्र्पिम ॥
इन्द्र परप्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः ।
तिर सतवानस्तवान विश्पते ॥३॥
इन्द्र सोमाः सुता इमे तव परप्र यन्ति सत्पते ।
कषयंक्षयं चन्द्रास इन्दवः ॥४॥
दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यमवरेण्यम्
तव दयुक्षासद्युक्षास इन्दवः ॥५॥
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
इन्द्र तवादातमिद यशः ॥त्वादातमिद्यशः ॥६॥
अभि दयुम्नानिद्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
पीत्वी सोमस्य वाव्र्धे ॥वावृधे ॥७॥
अर्वावतो न आ गहि परावतश्च वर्त्रहनवृत्रहन्
इमा जुषस्व नो गिरः ॥८॥
यदन्तरा परावतमर्वावतं च हूयसे ।
इन्द्रेह तत आ गहि ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४०" इत्यस्माद् प्रतिप्राप्तम्