"ऋग्वेदः सूक्तं ३.४१" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
आ तू न इन्द्र मद्र्यग घुवानः सोमपीतये |
हरिभ्यां याह्यद्रिवः ॥
सत्तो होता न रत्वियस्तिस्तिरे बर्हिरानुषक |
अयुज्रन परातरद्रयः ॥
इमा बरह्म बरह्मवाहः करियन्त आ बर्हिः सीद |
वीहि शूर पुरोळाशम ॥
रारन्धि सवनेषु ण एषु सतोमेषु वर्त्रहन |
उक्थेष्विन्द्र गिर्वणः ॥
मतयः सोमपामुरुं रिहन्ति शवसस पतिम |
इन्द्रं वत्सं न मातरः ॥
स मन्दस्वा हयन्धसो राधसे तन्वा महे |
न सतोतारं निदे करः ॥
वयमिन्द्र तवायवो हविष्मन्तो जरामहे |
उत तवमस्मयुर्वसो ॥
मारे अस्मद वि मुमुचो हरिप्रियार्वां याहि |
इन्द्र सवधावोमत्स्वेह ॥
अर्वाञ्चं तवा सुखे रथे वहतामिन्द्र केशिना |
घर्तस्नूबर्हिरासदे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४१" इत्यस्माद् प्रतिप्राप्तम्