"ऋग्वेदः सूक्तं ३.४३" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
आ याह्यर्वां उप वन्धुरेष्ठास्तवेदनु परदिवः सोमपेयम |
परिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥
आ याहि पूर्वीरति चर्षणीरानर्य आशिष उप नो हरिभ्याम |
इमा हि तवा मतय सतोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥
आ नो यज्ञं नमोव्र्धं सजोषा इन्द्र देव हरिभिर्याहि तूयम |
अहं हि तवा मतिभिर्जोहवीमि घर्तप्रयाः सधमादे मधूनाम ॥
आ च तवामेता वर्षणा वहातो हरी सखाया सुधुरा सवङगा |
धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि ॥
कुविन मा गोपां करसे जनस्य कुविद राजानं मघवन्न्र्जीषिन |
कुविन म रषिं पपिवांसं सुतस्य कुविन मे वस्वो अम्र्तस्य शिक्षाः ॥
आ तवा बर्हन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु |
पर ये दविता दिव रञ्जन्त्याताः सुसम्म्र्ष्टासो वर्षभस्य मूराः ॥
इन्द्र पिब वर्षधूतस्य वर्ष्ण आ यं ते शयेन उशते जभार |
यस्य मदे चयावयसि पर कर्ष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥
शुनं हुवेम ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४३" इत्यस्माद् प्रतिप्राप्तम्