"ऋग्वेदः सूक्तं ३.४३" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
याह्यर्वां उपयाह्यर्वाङुप वन्धुरेष्ठास्तवेदनु परदिवःप्रदिवः सोमपेयमसोमपेयम्
परियाप्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥१॥
आ याहि पूर्वीरति चर्षणीरानर्यचर्षणीराँ अर्य आशिष उप नो हरिभ्यामहरिभ्याम्
इमा हि तवात्वा मतय सतोमतष्टास्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥२॥
आ नो यज्ञं नमोव्र्धंनमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयमतूयम्
अहं हि तवात्वा मतिभिर्जोहवीमि घर्तप्रयाःघृतप्रयाः सधमादे मधूनाम ॥मधूनाम् ॥३॥
आ च तवामेतात्वामेता वर्षणावृषणा वहातो हरी सखाया सुधुरा सवङगास्वङ्गा
धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शर्णवद वन्दनानि ॥शृणवद्वन्दनानि ॥४॥
कुविन माकुविन्मा गोपां करसे जनस्य कुविदकुविद्राजानं राजानं मघवन्न्र्जीषिनमघवन्नृजीषिन्
कुविनकुविन्म म रषिंऋषिं पपिवांसं सुतस्य कुविन मेकुविन्मे वस्वो अम्र्तस्यअमृतस्य शिक्षाः ॥५॥
तवात्वा बर्हन्तोबृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु ।
परप्र ये दविताद्विता दिव रञ्जन्त्याताःऋञ्जन्त्याताः सुसम्म्र्ष्टासोसुसम्मृष्टासो वर्षभस्यवृषभस्य मूराः ॥६॥
इन्द्र पिब वर्षधूतस्यवृषधूतस्य वर्ष्णवृष्ण आ यं ते शयेनश्येन उशते जभार ।
यस्य मदे चयावयसिच्यावयसि परप्र कर्ष्टीर्यस्यकृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥७॥
शुनं हुवेम ...मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४३" इत्यस्माद् प्रतिप्राप्तम्