"ऋग्वेदः सूक्तं ३.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम ॥रथम् ॥१॥
हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
विद्वांष्चिकित्वान हर्यश्वविद्वाँश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि शरियः ॥श्रियः ॥२॥
दयामिन्द्रोद्यामिन्द्रो हरिधायसं पर्थिवींपृथिवीं हरिवर्पसमहरिवर्पसम्
अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥३॥
अधारयद धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत ॥
जज्ञानो हरितो वर्षावृषा विश्वमा भाति रोचनमरोचनम्
हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम ॥बाह्वोर्हरिम् ॥४॥
इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीव्र्तमशुक्रैरभीवृतम्
अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥५॥
अपाव्र्णोद धरिभिरद्रिभिः सुतमुद गा हरिभिराजत ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४४" इत्यस्माद् प्रतिप्राप्तम्