"ऋग्वेदः सूक्तं ३.४५" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः |
मा तवा केचिन नि यमन विं न पाशिनो.अति धन्वेव तानिहि ||
वर्त्रखादो वलंरुजः पुरां दर्मो अपामजः |
सथाता रथस्य हर्योरभिस्वर इन्द्रो दर्ळ्हा चिदारुजः ||
गम्भीरानुदधीन्रिव करतुं पुष्यसि गा इव |
पर सुगोपायवसं धेनवो यथा हरदं कुल्या इवाशत ||
आ नस्तुजं रयिं भरांशं न परतिजानते |
वर्क्षं पक्वं फलमङकीव धूनुहीन्द्र सम्पारणं वसु ||
सवयुरिन्द्र सवराळ असि समद्दिष्टिः सवयशस्तरः |
स वाव्र्धान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४५" इत्यस्माद् प्रतिप्राप्तम्