"ऋग्वेदः सूक्तं ३.४५" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
मा तवात्वा केचिनके निचिन्नि यमन विंयमन्विंपाशिनो.अतिपाशिनोऽति धन्वेव तानिहिताँ इहि ॥१॥
वर्त्रखादोवृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।
सथातास्थाता रथस्य हर्योरभिस्वर इन्द्रो दर्ळ्हादृळ्हा चिदारुजः ॥२॥
गम्भीरानुदधीन्रिवगम्भीराँ करतुंउदधीँरिव क्रतुं पुष्यसि गा इव ।
परप्र सुगोपायवसंसुगोपा यवसं धेनवो यथा हरदंह्रदं कुल्या इवाशत ॥३॥
आ नस्तुजं रयिं भरांशं न परतिजानतेप्रतिजानते
वर्क्षंवृक्षं पक्वं फलमङकीवफलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥४॥
स्वयुरिन्द्र स्वराळसि स्मद्दिष्टिः स्वयशस्तरः ।
सवयुरिन्द्र सवराळ असि समद्दिष्टिः सवयशस्तरः ।
वाव्र्धानवावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४५" इत्यस्माद् प्रतिप्राप्तम्