"ऋग्वेदः सूक्तं ३.४६" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
युध्मस्य ते वर्षभस्य सवराज उग्रस्य यून सथविरस्य घर्ष्वेः |
अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्य महतो महानि ॥
महानसि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्र सहमानो अन्यान |
एको विश्वस्य भुवनस्य राजा स योधया च कषयया च जनान ॥
पर मात्राभी रिरिचे रोचमानः पर देवेभिर्विश्वतो अप्रतीतः |
पर मज्मना दिव इन्द्रः पर्थिव्याः परोरोर्महो अन्तरिक्षाद रजीषी ॥
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम |
इन्द्रं सोमासः परदिवि सुतासः समुद्रं न सरवता विशन्ति ॥
यं सोममिन्द्र पर्थिवीद्यावा गर्भं न माता बिभ्र्तस्त्वाया |
तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवो वर्षभ पातवा उ ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४६" इत्यस्माद् प्रतिप्राप्तम्