"ऋग्वेदः सूक्तं ३.४६" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
युध्मस्य ते वर्षभस्यवृषभस्य सवराजस्वराज उग्रस्य यून सथविरस्यस्थविरस्य घर्ष्वेःघृष्वेः
अजूर्यतो वज्रिणो वीर्याणीन्द्र शरुतस्यश्रुतस्य महतो महानि ॥१॥
महानसिमहाँ असि महिष वर्ष्ण्येभिर्धनस्प्र्दुग्रवृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यानअन्यान्
एको विश्वस्य भुवनस्य राजा स योधया च कषययाक्षययाजनान ॥जनान् ॥२॥
परप्र मात्राभी रिरिचे रोचमानः परप्र देवेभिर्विश्वतो अप्रतीतः ।
परप्र मज्मना दिव इन्द्रः पर्थिव्याःपृथिव्याः परोरोर्महोप्रोरोर्महो अन्तरिक्षाद रजीषी ॥अन्तरिक्षादृजीषी ॥३॥
उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाममतीनाम्
इन्द्रं सोमासः परदिविप्रदिवि सुतासः समुद्रं न सरवतास्रवत विशन्ति विशन्ति ॥४॥
यं सोममिन्द्र पर्थिवीद्यावापृथिवीद्यावा गर्भं न माता बिभ्र्तस्त्वायाबिभृतस्त्वाया
तं ते हिन्वन्ति तमु ते मर्जन्त्यध्वर्यवोमृजन्त्यध्वर्यवो वर्षभवृषभ पातवा उ ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४६" इत्यस्माद् प्रतिप्राप्तम्