"ऋग्वेदः सूक्तं ३.४७" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
मरुत्वानिन्द्र वर्षभो रणाय पिबा सोममनुष्वधं मदाय |
आ सिञ्चस्व जठरे मध्व ऊर्मिं तवं राजासि परदिवः सुतानाम ॥
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहा शूर विद्वान |
जहि शत्रून्रप मर्धो नुदस्वाथाभयं कर्णुहि विश्वतो नः ॥
उत रतुभिर्र्तुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः |
यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः ॥
ये तवाहिहत्ये मघवन्नवर्धन ये शाम्बरे हरिवो ये गविष्टौ |
ये तवा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥
मरुत्वन्तं वर्षभं वाव्र्धानमकवारिं दिव्यं शासमिन्द्रम |
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४७" इत्यस्माद् प्रतिप्राप्तम्