"ऋग्वेदः सूक्तं ३.४७" इत्यस्य संस्करणे भेदः

(लघु) Yann ३ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मरुत्वानिन्द्रमरुत्वाँ वर्षभोइन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
आ सिञ्चस्व जठरे मध्व ऊर्मिं तवंत्वं राजासि परदिवःप्रदिवः सुतानाम ॥सुतानाम् ॥१॥
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वर्त्रहावृत्रहा शूर विद्वानविद्वान्
जहि शत्रून्रपशत्रूँरप मर्धोमृधो नुदस्वाथाभयं कर्णुहिकृणुहि विश्वतो नः ॥२॥
उत रतुभिर्र्तुपाःऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः ।
याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥३॥
यानाभजो मरुतो ये तवान्वहन वर्त्रमदधुस्तुभ्यमोजः ॥
ये तवाहिहत्येत्वाहिहत्ये मघवन्नवर्धन येमघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ।
ये तवात्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥४॥
मरुत्वन्तं वर्षभंवृषभं वाव्र्धानमकवारिंवावृधानमकवारिं दिव्यं शासमिन्द्रमशासमिन्द्रम्
विश्वासाहमवसे नूतनायोग्रं सहोदामिह तंहुवेमतं हुवेम ॥५॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४७" इत्यस्माद् प्रतिप्राप्तम्