"ऋग्वेदः सूक्तं ३.४८" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
सद्यो ह जातो वर्षभः कनीनः परभर्तुमावदन्धसः सुतस्य |
साधोः पिब परतिकामं यथा ते रसाशिरः परथमं सोम्यस्य ||
यज्जायथास्तदहरस्य कामे.अंशोः पीयूषमपिबो गिरिष्ठाम |
तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ||
उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः |
परयावयन्नचरद गर्त्सो अन्यान महानि चक्रे पुरुधप्रतीकः ||
उग्रस्तुराषाळ अभिभूत्योजा यथावशं तन्वं चक्र एषः |
तवष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ||
शुनं हुवेम ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४८" इत्यस्माद् प्रतिप्राप्तम्