"ऋग्वेदः सूक्तं ३.५०" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १:
इन्द्रः सवाहा पिबतु यस्य सोम आगत्या तुम्रो वर्षभो मरुत्वान |
ओरुव्यचाः पर्णतामेभिरन्नैरास्य हविस्तन्वःकामं रध्याः ॥
आ ते सपर्यू जवसे युनज्मि ययोरनु परदिवः शरुष्टिमावः |
इह तवा धेयुर्हरयः सुशिप्र पिबा तवस्य सुषुतस्य चारोः ॥
गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं जयैष्ठ्याय धायसे गर्णानाः |
मन्दानः सोमं पपिवान रजीषिन समस्मभ्यं पुरुधा गा इषण्य ॥
इमं कामं ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५०" इत्यस्माद् प्रतिप्राप्तम्