"ऋग्वेदः सूक्तं ३.५१" इत्यस्य संस्करणे भेदः

(लघु) Yann : replace
पङ्क्तिः १:
चर्षणीध्र्तं मघवानमुक्थ्यमिन्द्रं गिरो बर्हतीरभ्यनूषत |
वाव्र्धानं पुरुहूतं सुव्र्क्तिभिरमर्त्यं जरमाणं दिवे-दिवे ||
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः |
वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं सवर्विदम ||
आकरे वसोर्जरिता पनस्यते.अनेहस सतुभ इन्द्रो दुवस्यति |
विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं सतुहि ||
नर्णामु तवा नर्तमं गीर्भिरुक्थैरभि पर वीरमर्चता सबाधः |
सं सहसे पुरुमायो जिहीते नमो अस्य परदिव एक ईशे ||
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पर्थिवी बिभर्ति |
इन्द्राय दयाव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ||
तुभ्यं बरह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व |
बोध्यापिरवसो नूतनस्य सखे वसो जरित्र्भ्यो वयोधाः ||
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य |
तव परणीती तव शूर शर्मन्ना विवासन्ति कवयःसुयज्ञाः ||
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः |
जातं यत तवा परि देवा अभूषन महे भराय पुरुहूत विश्वे ||
अप्तूर्ये मरुत आपिरेषो.अमन्दन्निन्द्रमनु दातिवाराः |
तेभिः साकं पिबतु वर्त्रखादः सुतं सोमं दाशुषः सवे सधस्थे ||
इदं हयन्वोजसा सुतं राधानां पते |
पिबा तवस्य गिर्वणः ||
यस्ते अनु सवधामसत सुते नि यछ तन्वम |
स तवा ममत्तु सोम्यम ||
पर ते अश्नोतु कुक्ष्योः परेन्द्र बरह्मणा शिरः |
पर बाहू शूर राधसे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५१" इत्यस्माद् प्रतिप्राप्तम्