"रामायणम्/बालकाण्डम्/सर्गः ४" इत्यस्य संस्करणे भेदः

fr
<poem>
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥'''<BR><BR>
 
<poem>
प्राप्त राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्थः सर्गः ॥१-४॥'''
चकार चरितम् कृत्स्नम् विचित्र पदम् अर्थवत् ॥१-४-१॥<BR><BR>
 
प्राप्त राज्यस्य रामस्य वाल्मीकिर् भगवान् ऋषिः ।
चतुर्विंशत् सहस्राणि श्लोकानाम् उक्तवान् ऋषिः ।<BR>
चकार चरितम् कृत्स्नम् विचित्र पदम् अर्थवत् ॥१-४-१॥
तथा सर्ग शतान् पंच षट् काण्डानि तथा उत्तरम् ॥१-४-२॥<BR><BR>
 
चतुर्विंशत् सहस्राणि श्लोकानाम् उक्तवान् ऋषिः ।
कृत्वा तु तन् महाप्राज्ञः स भविष्यम् सह उत्तरम् ।<BR>
तथा सर्ग शतान् पंच षट् काण्डानि तथा उत्तरम् ॥१-४-२॥
चिन्तयामास कोन्वेतत् प्रयुंजीयाद् इति प्रभुः ॥१-४-३॥<BR><BR>
 
कृत्वा तु तन् महाप्राज्ञः स भविष्यम् सह उत्तरम् ।
तस्य चिन्तयामानस्य महर्षेर् भावितात्मनः ।<BR>
चिन्तयामास कोन्वेतत् प्रयुंजीयाद् इति प्रभुः ॥१-४-३॥
अगृह्णीताम् ततः पादौ मुनि वेषौ कुशी लवौ ॥१-४-४॥<BR><BR>
 
तस्य चिन्तयामानस्य महर्षेर् भावितात्मनः ।
कुशी लवौ तु धर्मज्ञौ राज पुत्रौ यशश्विनौ ।<BR>
अगृह्णीताम् ततः पादौ मुनि वेषौ कुशी लवौ ॥१-४-४॥
भ्रातरौ स्वर संपन्नौ ददर्श आश्रम वासिनौ ॥१-४-५॥<BR><BR>
 
कुशी लवौ तु धर्मज्ञौ राज पुत्रौ यशश्विनौ ।
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्टितौ ।<BR>
भ्रातरौ स्वर संपन्नौ ददर्श आश्रम वासिनौ ॥१-४-५॥
वेदोपबृंहणार्थाय तौ अग्राहयत प्रभुः ॥१-४-६॥<BR><BR>
 
स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्टितौ ।
काव्यम् रामायणम् कृत्स्नम् सीतायाः चरितम् महत् ।<BR>
वेदोपबृंहणार्थाय तौ अग्राहयत प्रभुः ॥१-४-६॥
पौलस्त्य वधम् इति एवम् चकार चरित व्रतः ॥१-४-७॥<BR><BR>
 
काव्यम् रामायणम् कृत्स्नम् सीतायाः चरितम् महत् ।
पाठ्ये गेये च मथुरम् प्रमाणैः त्रिभिर् अन्वितम् ।<BR>
पौलस्त्य वधम् इति एवम् चकार चरित व्रतः ॥१-४-७॥
जातिभिः सप्तभिः युक्तम् तन्त्री लय समन्वितम् ॥१-४-८॥<BR><BR>
 
पाठ्ये गेये च मथुरम् प्रमाणैः त्रिभिर् अन्वितम् ।
रसैः शृंगार करुण हास्य रौद्र भयानकैः ।<BR>
विरादिभीजातिभिः रसैर्सप्तभिः युक्तम् काव्यम्तन्त्री एतत्लय अगायताम्समन्वितम् ॥१-४-९॥<BR><BR>८॥
 
रसैः शृंगार करुण हास्य रौद्र भयानकैः ।
तौ तु गान्धर्व तत्त्वज्ञौ स्थान मूर्च्छन कोविदौ ।<BR>
विरादिभी रसैर् युक्तम् काव्यम् एतत् अगायताम् ॥१-४-९॥
भ्रातरौ स्वर संपन्नौ गन्धर्वाः इव रूपिणौ ॥१-४-१०॥<BR><BR>
 
तौ तु गान्धर्व तत्त्वज्ञौ स्थान मूर्च्छन कोविदौ ।
रूप लक्षण संपन्नौ मधुर स्वर भाषिणौ ।<BR>
भ्रातरौ स्वर संपन्नौ गन्धर्वाः इव रूपिणौ ॥१-४-१०॥
बिंबात् इव उथीतौ बिंबौ राम देहात् तथा अपरौ ॥१-४-११॥<BR><BR>
 
रूप लक्षण संपन्नौ मधुर स्वर भाषिणौ ।
तौ राज पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।<BR>
बिंबात् इव उथीतौ बिंबौ राम देहात् तथा अपरौ ॥१-४-११॥
वाचो विधेयम् तत् सर्वम् कृत्वा काव्यम् अनिन्दितौ ॥१-४-१२॥<BR><BR>
 
तौ राज पुत्रौ कार्त्स्न्येन धर्म्यम् आख्यानम् उत्तमम् ।
ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे ।<BR>
वाचो विधेयम् तत् सर्वम् कृत्वा काव्यम् अनिन्दितौ ॥१-४-१२॥
यथा उपदेशम् तत्त्वज्ञौ जगतुः तौ समाहितौ ॥१-४-१३॥<BR><BR>
 
ऋषीणाम् च द्विजातीनाम् साधूनाम् च समागमे ।
महात्मनौ महाभागौ सर्व लक्ष्ण लक्षितौ ।<BR>
यथा उपदेशम् तत्त्वज्ञौ जगतुः तौ समाहितौ ॥१-४-१३॥
तौ कदाचित् समेतानाम् ऋषीणाम् भवित आत्मनाम् ॥१-४-१४॥<BR>
मध्ये सभम् समीपस्थौ इदम् काव्यम् अगायताम् ।<BR><BR>
 
महात्मनौ महाभागौ सर्व लक्ष्ण लक्षितौ ।
तत् श्रुत्वा मुनयः सर्वे बाष्प पर्याकुलेक्षणाः ॥१-४-१५॥<BR>
तौ कदाचित् समेतानाम् ऋषीणाम् भवित आत्मनाम् ॥१-४-१४॥
साधु साध्विति ता ऊचुः परम् विस्मयम् आगताः ।<BR><BR>
 
मध्ये सभम् समीपस्थौ इदम् काव्यम् अगायताम् ।
ते प्रीत मनसः सर्वे मुनयो धर्म वत्सलाः ॥१-४-१६॥<BR>
तत् श्रुत्वा मुनयः सर्वे बाष्प पर्याकुलेक्षणाः ॥१-४-१५॥
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशी लवौ ।<BR><BR>
 
साधु साध्विति ता ऊचुः परम् विस्मयम् आगताः ।
अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः ॥१-४-१७॥<BR>
ते प्रीत मनसः सर्वे मुनयो धर्म वत्सलाः ॥१-४-१६॥
चिरनिर्वृत्तम् अपि एतत् प्रत्यक्षम् इव दर्शितम् ।<BR><BR>
 
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशी लवौ ।
प्रविश्य ता उभौ सुष्ठु तथा भावम् अगायताम् ॥१-४-१८॥<BR>
अहो गीतस्य माधुर्यम् श्लोकानाम् च विशेषतः ॥१-४-१७॥
सहितौ मधुरम् रक्तम् संपन्नम् स्वर संपदा ।<BR><BR>
 
चिरनिर्वृत्तम् अपि एतत् प्रत्यक्षम् इव दर्शितम् ।
एवम् प्रशस्यमानौ तौ तपः श्लाघ्यैः महर्षिभिः ॥१-४-१९॥<BR>
प्रविश्य ता उभौ सुष्ठु तथा भावम् अगायताम् ॥१-४-१८॥
संरक्ततरम् अत्यर्थम् मधुरम् तौ अगायताम् ।<BR><BR>
 
सहितौ मधुरम् रक्तम् संपन्नम् स्वर संपदा ।
प्रीतः कश्चिन् मुनिः ताभ्याम् संस्थितः कलशम् ददौ
एवम् प्रशस्यमानौ तौ तपः श्लाघ्यैः महर्षिभिः ॥१-४-१९॥
॥१-४-२०॥<BR>
प्रसन्नो वल्कलम् कश्चिद् ददौ ताभ्याम् महायशाः ।<BR><BR>
 
संरक्ततरम् अत्यर्थम् मधुरम् तौ अगायताम् ।
अन्यः कृष्णाजिनम् अदद् यज्ञ सूत्रम् तथा अपरः ॥१-४-२१॥<BR>
प्रीतः कश्चिन् मुनिः ताभ्याम् संस्थितः कलशम् ददौ ॥१-४-२०॥
कश्चित् कमण्डलुम् प्रदान् मौञ्जीम् अन्यो महामुनिः ।<BR>
ब्रुसीमन्यः तदा प्रादत् कौपीनम् अपरो मुनिः ॥१-४-२२॥<BR>
ताभ्याम् ददौ तदा हृष्टः कुठारम् अपरो मुनिः ।<BR>
काषायम् अपरो वस्त्रम् चीरम् अन्यो ददौ मुनिः ॥१-४-२३॥<BR>
जटाबन्धनम् अन्यः तु काष्ठ रज्जुम् मुदान्वितः ।<BR>
यज्ञ भाण्डम् ऋषिः कश्चित् काष्ठभारम् तथा परः ॥१-४-२४॥<BR>
औदुम्बरीम् ब्रुसीम् अन्यः स्वस्ति केचित् तदा अवदन् ।<BR>
आयुष्यम् अपरे प्राहुर् मुदा तत्र महर्षयः ॥१-४-२५॥<BR>
ददुः च एवम् वरान् सर्वे मुनयः सत्यवादिनः ।<BR><BR>
 
प्रसन्नो वल्कलम् कश्चिद् ददौ ताभ्याम् महायशाः ।
आश्चर्यम् इदम् आख्यानम् मुनिना संप्रकीर्तितम् ॥१-४-२६॥<BR>
अन्यः कृष्णाजिनम् अदद् यज्ञ सूत्रम् तथा अपरः ॥१-४-२१॥
परम् कवीनाम् आधारम् समाप्तम् च यथा क्रमम् ।<BR><BR>
 
कश्चित् कमण्डलुम् प्रदान् मौञ्जीम् अन्यो महामुनिः ।
अभिगीतम् इदम् गीतम् सर्व गीतेषु कोविदौ ॥१-४-२७॥<BR>
ब्रुसीमन्यः तदा प्रादत् कौपीनम् अपरो मुनिः ॥१-४-२२॥
आयुष्यम् पुष्टि जननम् सर्व श्रुति मनोहरम् ।<BR>
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥<BR>
रथ्यासु राज मार्गेषु ददर्श भरताग्रजः ।<BR><BR>
 
ताभ्याम् ददौ तदा हृष्टः कुठारम् अपरो मुनिः ।
स्व वेश्म च आनीय ततो भ्रातरौ स कुशी लवौ ॥१-४-२९॥<BR>
काषायम् अपरो वस्त्रम् चीरम् अन्यो ददौ मुनिः ॥१-४-२३॥
पूजयामास पुज अर्हौ रामः शत्रुनिबर्हणः ।<BR><BR>
 
जटाबन्धनम् अन्यः तु काष्ठ रज्जुम् मुदान्वितः ।
आसीनः कांचने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥<BR>
यज्ञ भाण्डम् ऋषिः कश्चित् काष्ठभारम् तथा परः ॥१-४-२४॥
उपोपविष्टैः सचिवैः भ्रातृभिः च समन्वित ।<BR><BR>
 
औदुम्बरीम् ब्रुसीम् अन्यः स्वस्ति केचित् तदा अवदन् ।
दृष्ट्वा तु रूप संपन्नौ विनीतौ भ्रातरौ उभौ ॥१-४-३१॥<BR>
आयुष्यम् अपरे प्राहुर् मुदा तत्र महर्षयः ॥१-४-२५॥
उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा ।<BR><BR>
 
ददुः च एवम् वरान् सर्वे मुनयः सत्यवादिनः ।
श्रूयताम् एतद् आख्यानम् अनयोः देव वर्चसोः ॥१-४-३२॥<BR>
आश्चर्यम् इदम् आख्यानम् मुनिना संप्रकीर्तितम् ॥१-४-२६॥
विचित्रार्थ पदम् सम्यक् गायकौ समचोदयत् ।<BR><BR>
 
परम् कवीनाम् आधारम् समाप्तम् च यथा क्रमम् ।
तौ च अपि मधुरम् रक्तम् स्वचित्तायत निःस्वनम् ॥१-४-३३॥<BR>
अभिगीतम् इदम् गीतम् सर्व गीतेषु कोविदौ ॥१-४-२७॥
तन्त्री लयवत् अत्यर्थम् विश्रुतार्थम् अगायताम् ।<BR><BR>
 
आयुष्यम् पुष्टि जननम् सर्व श्रुति मनोहरम् ।
ह्लादयत् सर्व गात्राणि मनांसि हृदयानि च ।<BR>
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥१-४-२८॥
श्रोत्राश्रय सुखम् गेयम् तद् बभौ जनसंसदि ॥१-४-३४॥<BR><BR>
 
रथ्यासु राज मार्गेषु ददर्श भरताग्रजः ।
इमौ मुनी पार्थिव लक्षणान्वितौ<br>
स्व वेश्म च आनीय ततो भ्रातरौ स कुशी लवौ ॥१-४-२९॥
कुशी लवौ च एव महातपस्विनौ ।<BR>
ममा अपि तद् भूति करम् प्रचक्षते<br>
महानुभावम् चरितम् निबोधत ॥१-४-३५॥<BR><BR>
 
पूजयामास पुज अर्हौ रामः शत्रुनिबर्हणः ।
ततः तु तौ राम वचः प्रचोदितौ<br>
आसीनः कांचने दिव्ये स च सिंहासने प्रभुः ॥१-४-३०॥
अगायताम् मार्ग विधान संपदा ।<BR>
स च अपि रामः परिषद् गतः शनैर्<br>
बुभूषय आसक्तमना बभूव ॥१-४-३६॥<BR><BR>
 
उपोपविष्टैः सचिवैः भ्रातृभिः च समन्वित ।
दृष्ट्वा तु रूप संपन्नौ विनीतौ भ्रातरौ उभौ ॥१-४-३१॥
 
उवाच लक्ष्मणम् रामः शत्रुघ्नम् भरतम् तथा ।
श्रूयताम् एतद् आख्यानम् अनयोः देव वर्चसोः ॥१-४-३२॥
 
विचित्रार्थ पदम् सम्यक् गायकौ समचोदयत् ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥'''<BR><BR>
तौ च अपि मधुरम् रक्तम् स्वचित्तायत निःस्वनम् ॥१-४-३३॥
 
तन्त्री लयवत् अत्यर्थम् विश्रुतार्थम् अगायताम् ।
ह्लादयत् सर्व गात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रय सुखम् गेयम् तद् बभौ जनसंसदि ॥१-४-३४॥
 
इमौ मुनी पार्थिव लक्षणान्वितौ
कुशी लवौ च एव महातपस्विनौ ।
ममा अपि तद् भूति करम् प्रचक्षते
महानुभावम् चरितम् निबोधत ॥१-४-३५॥
 
ततः तु तौ राम वचः प्रचोदितौ
अगायताम् मार्ग विधान संपदा ।
स च अपि रामः परिषद् गतः शनैर्
बुभूषय आसक्तमना बभूव ॥१-४-३६॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुर्थः सर्गः ॥१-४॥'''
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/IV]]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_४" इत्यस्माद् प्रतिप्राप्तम्