"रामायणम्/बालकाण्डम्/सर्गः ६" इत्यस्य संस्करणे भेदः

<poem>
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥'''<BR><BR>
 
<poem>
तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठः सर्गः ॥१-६॥'''
दीर्घदर्शी महातेजाः पौर जानपद प्रियः ॥१-६-१॥<BR>
इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी ।<BR>
महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१-६-२॥<BR>
बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः ।<BR>
धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः ॥१-६-३॥<BR>
यथा मनुर् महातेजा लोकस्य परिरक्षिता ।<BR>
तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥<BR><BR>
 
तस्याम् पुर्याम् अयोध्यायाम् वेदवित् सर्व संग्रहः ।
तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता ।<BR>
दीर्घदर्शी महातेजाः पौर जानपद प्रियः ॥१-६-१॥
पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती ॥१-६-५॥<BR><BR>
 
इक्ष्वाकूणम् अतिरथो यज्वा धर्मपरो वशी ।
तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः ।<BR>
महर्षिकल्पो राजर्षिः त्रिषु लोकेषु विश्रुतः ॥१-६-२॥
नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ॥१-६-६॥<BR><BR>
 
बलवान् निहत अमित्रो मित्रवान् विजित इन्द्रियः ।
न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।<BR>
धनैः च संचयैः च अन्यैः शक्र वैश्रवण उपमः ॥१-६-३॥
कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् ॥१-६-७॥<BR><BR>
 
यथा मनुर् महातेजा लोकस्य परिरक्षिता ।
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।<BR>
तथा दशरथो राजा लोकस्य परिरक्षिता ॥१-६-४॥
द्रष्टुम् शक्यम् अयोध्यायाम् न अविद्वान् न च नास्तिकः ॥१-६-८॥<BR><BR>
 
तेन सत्याभिसंधेन त्रिवर्गम् अनुष्टिता ।
सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः ।<BR>
पालिता सा पुरी श्रेष्टा इन्द्रेण इव अमरावती ॥१-६-५॥
मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः ॥१-६-९॥<BR><BR>
 
तस्मिन् पुरवरे हृष्टा धर्मात्मनो बहुश्रुताः ।
न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् ।<BR>
नराः तुष्ठाः धनैः स्वैः स्वैः अलुब्धाः सत्यवादिनः ॥१-६-६॥
न अमृष्टो न अलिप्ताङ्गो न असुगन्धः च विद्यते ॥१-६-१०॥<BR><BR>
 
न अल्प संनिचयः कश्चिद् आसीत् तस्मिन् पुरोत्तमे ।
न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् ।<BR>
कुटुंबी यो हि असिद्धर्थः अगवा अश्व धन धान्यवान् ॥१-६-७॥
न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् ॥१-६-११॥<BR><BR>
 
कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् ।
न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः ।<BR>
कश्चित्द्रष्टुम् असीत्शक्यम् अयोध्यायाम् न च आवृत्तोअविद्वान्संकरःच नास्तिकः ॥१-६-१२॥<BR><BR>८॥
 
सर्वे नराः च नार्यः च धर्मशीलाः सु संयताः ।
स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः ।<BR>
मुदिताः शील वृत्ताभ्याम् महर्षय इव अमलाः ॥१-६-९॥
दान अध्यन शीलाः च संयताः च प्रतिग्रहे ॥१-६-१३॥<BR><BR>
 
न अकुण्डली न अमुकुटी न अस्रग्वी न अल्पभोगवान् ।
नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः ।<BR>
असूयकोअमृष्टोच अशक्तोअलिप्ताङ्गोअविद्वान्असुगन्धः च विद्यते क्वचित् ॥१-६-१४॥<BR><BR>१०॥
 
न अमृष्ट भोजी न अदाता न अपि अनङ्दनिष्कधृक् ।
न अषडंग वित् न अस्ति न अव्रतो न असहस्रदः ।<BR>
न अहस्ताभरणो वा अपि दृश्यते न अपि अनात्मवान् ॥१-६-११॥
न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ॥१-६-१५॥<BR><BR>
 
न अनाहित अग्नीः न अयज्वा न क्षुद्रो वा न तस्करः ।
कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् ।<BR>
द्रष्टुम्कश्चित् शक्यम्असीत् अयोध्यायाम् न अपि राजन्यआवृत्तो अभक्तिमान्न संकरः ॥१-६-१६॥<BR><BR>१२॥
 
स्व कर्म निरता नित्यम् ब्राह्मणा विजितेन्द्रियाः ।
वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः ।<BR>
दान अध्यन शीलाः च संयताः च प्रतिग्रहे ॥१-६-१३॥
कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः ॥१-६-१७॥<BR><BR>
 
नास्तिको न अनृती वा अपि न कश्चित् अबहुश्रुतः ।
दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः ।<BR>
न असूयको न च अशक्तो न अविद्वान् विद्यते क्वचित् ॥१-६-१४॥
सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे ॥१-६-१८॥<BR><BR>
 
न अषडंग वित् न अस्ति न अव्रतो न असहस्रदः ।
क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः ।<BR>
न दीनः क्षिप्त चित्तओ वा व्यथितो वा अपि कश्चन ॥१-६-१५॥
शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः ॥१-६-१९॥<BR><BR>
 
कश्चिन् नरो वा नारी वा न अश्रीमान् न अपि अरूपवान् ।
सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता ।<BR>
द्रष्टुम् शक्यम् अयोध्यायाम् न अपि राजन्य अभक्तिमान् ॥१-६-१६॥
यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥<BR><BR>
 
वर्णेषु अग्र्य चतुर्थेषु देवता अतिथि पूजकाः ।
योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् ।<BR>
कृतज्ञाः च वदान्यः च शूरा विक्रम संयुताः ॥१-६-१७॥
संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव ॥१-६-२१॥<BR><BR>
 
दीर्घ आयुषो नराः सर्वे धर्मम् सत्यम् च संश्रिताः ।
कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः ।<BR>
सहिताः पुत्र पौत्रैः च नित्यम् स्त्रीभिः पुरोत्तमे ॥१-६-१८॥
वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः ॥१-६-२२॥<BR><BR>
 
क्षत्रम् ब्रह्ममुखम् च आसीत् वैश्याः क्षत्रम् अनुव्रताः ।
विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि ।<BR>
शूद्राः स्व धर्म निरताः त्रीन् वर्णान् उपचारिणः ॥१-६-१९॥
मदान्वितैः अतिबलैः मातङ्गैः पर्वतोउपमैः ॥१-६-२३॥<BR><BR>
 
सा तेन इक्ष्वाकु नाथेन पुरी सु परिरक्षिता ।
इरावत कुलीनैः च महापद्म कुलैः तथा ।<BR>
यथा पुरस्तात् मनुना मानवेन्द्रेण धीमता ॥१-६-२०॥
अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः ॥१-६-२४॥<BR><BR>
 
योधानाम् अग्नि कल्पानाम् पेशलानाम् अमर्षिणाम् ।
भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा ।<BR>
संपूर्णा कृत विद्यानाम् गुहा केसरिणाम् इव ॥१-६-२१॥
भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी ॥१-६-२५॥<BR>
नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः ।<BR><BR>
 
कांभोज विषये जातैः बाह्लिकैः च हय उत्तमैः ।
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।<BR>
वनायुजैः नदीजैः च पूर्णा हरिहय उत्तमैः ॥१-६-२२॥
यस्याम् दशरथो राजा वसन् जगत् अपालयत् ॥१-६-२६॥<BR><BR>
 
विंध्य पर्वतजैः मत्तैः पूर्णा हैमवतैः अपि ।
ताम् पुरीम् स महातेजा राजा दशरथो महान् ।<BR>
मदान्वितैः अतिबलैः मातङ्गैः पर्वतोउपमैः ॥१-६-२३॥
शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥<BR><BR>
 
इरावत कुलीनैः च महापद्म कुलैः तथा ।
ताम् सत्य नामाम् दृढ तोरण अर्गलाम्<BR>गृहैः विचित्रैः उपशोभिताम् शिवाम् ।<BR>
अंजनादपि निष्क्रान्तैः वामनादपि च द्विपैः ॥१-६-२४॥
पुरीम् अयोध्याम् नृ सहस्र संकुलाम्<BR>शशास वै शक्र समो महीपतिः ॥१-६-२८॥<BR><BR>
 
भद्रैः मन्द्रैः मृगैः च एव भद्र मन्द्र मृगैः थथा ।
भद्र मन्द्रैः भद्र मृगैः मृग मन्द्रैः च सा पुरी ॥१-६-२५॥
नित्य मत्तैः सदा पूर्णा नागैः अचल सन्निभैः ।
 
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ।
यस्याम् दशरथो राजा वसन् जगत् अपालयत् ॥१-६-२६॥
 
ताम् पुरीम् स महातेजा राजा दशरथो महान् ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥'''<BR><BR>
शशास शमित अमित्रो नक्षत्राणीव चन्द्रमाः ॥१-६-२७॥
 
ताम् सत्य नामाम् दृढ तोरण अर्गलाम्गृहैः विचित्रैः उपशोभिताम् शिवाम् ।
पुरीम् अयोध्याम् नृ सहस्र संकुलाम्शशास वै शक्र समो महीपतिः ॥१-६-२८॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षष्ठः सर्गः ॥१-६॥'''
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/VI]]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_६" इत्यस्माद् प्रतिप्राप्तम्