"रामायणम्/बालकाण्डम्/सर्गः ७" इत्यस्य संस्करणे भेदः

<poem>
पङ्क्तिः १०:
{{रामायणम्/बालकाण्डम्}}
 
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥'''<BR><BR>
 
<poem>
तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।<BR>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तमः सर्गः ॥१-७॥'''
मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥<BR><BR>
 
तस्य अमात्या गुणैर् आसन् इक्ष्ह्वकोस्तु महात्मनः ।
अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।<BR>
मंत्रज्ञाः च इङ्गितज्ञाः च नित्यम् प्रिय हिते रताः ॥१-७-१॥
शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥<BR><BR>
 
अष्टौ बभूवुः वीरस्य तस्य अमात्या यशस्विनः ।
धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।<BR>
शुचयः च अनुरक्ताः च राजकृत्येषु नित्यशः ॥१-७-२॥
अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥<BR><BR>
 
धृष्टिर् जयन्तो विजयो सुराष्ट्रो राष्ट्र वर्धनः ।
ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।<BR>
अकोपो धर्मपालः च सुमंत्रः च अष्टमो अर्थवित् ॥१-७-३॥
वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥<BR><BR>
 
ऋत्विजौ द्वौ अभिमतौ तस्याः ताम् ऋषि सत्तमौ ।
सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।<BR>
वशिष्ठो वामदेवः च मंत्रिणः च तथा अपरे ॥१-७-४॥
मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥<BR>
एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।<BR><BR>
 
सुयज्ञो अपि अथ जाबालिः काशय्पो अपि अथ गौतमः ।
विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥<BR>
मार्कण्डेयः तु दीर्घायुः तथा कात्यायनो द्विजः ॥१-७-५॥
श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।<BR>
कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥<BR>
तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।<BR><BR>
 
एतैः ब्रह्मर्षिभिर् नित्यम् ऋत्विजः तस्य पौर्वकाः ।
क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥<BR>
विद्या विनीता ह्रीमंतः कुशला नियतेन्द्रियाः ॥१-७-६॥
तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।<BR>
क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥<BR><BR>
 
श्रीमन्तः च महात्मनः शास्त्रज्ञा धृढ विक्रमाः ।
कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।<BR>
कीर्तिमन्तः प्रणिहिता यथा वचन कारिणः ॥१-७-७॥
प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥<BR><BR>
 
तेजः क्षमा यशः प्राप्ताः स्मित पूर्व अभिभाषिणः ।
कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।<BR>
क्रोधात् काम अर्थ हेतोर् वा न ब्रूयुर् अनृतम् वचः ॥१-७-८॥
अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥<BR><BR>
 
तेषाम् अविदितम् किंचत् श्वेषु नास्ति परेषु वा ।
वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।<BR>
क्रियमाणम् कृतम् वा अपि चारेण अपि चिकीर्षितम् ॥१-७-९॥
शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥<BR><BR>
 
कुशला व्य्वहारेषु सौहृदेषु परीक्षिताः ।
ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।<BR>
प्राप्त कालम् यथा दण्डम् धारयेयुः सुतेषु अपि ॥१-७-१०॥
सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥<BR><BR>
 
कोश संग्रहणे युक्ता बलस्य च परिग्रहे ।
शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।<BR>
अहितम् च अपि पुरुषम् न हिंस्युर् अविदूषकम् ॥१-७-११॥
न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥<BR><BR>
 
वीराः च नियतोत्साहा राज शास्त्रम् अनुष्ठिताः ।
कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।<BR>
शुचीनाम् रक्षितारः च नित्यम् विषय वासिनाम् ॥१-७-१२॥
प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥<BR><BR>
 
ब्रह्म क्षत्रम् अहिंसन्तः ते कोशम् समपूरयन् ।
सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।<BR>
सुतीक्ष्ण दण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम् ॥१-७-१३॥
हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥<BR><BR>
 
शुचीनाम् एक बुद्धीनाम् सर्वेषाम् संप्रजानताम् ।
गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।<BR>
न आसीत् पुरे वा राष्ट्रे वा मृषा वादी नरः क्वचित् ॥१-७-१४॥
विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥<BR><BR>
 
कश्चिन् न दुष्टः तत्र आसीत् पर दार रतिर् नरः ।
अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।<BR>
प्रशांतम् सर्वम् एव असीत् राष्ट्रम् पुरवरम् च तत् ॥१-७-१५॥
सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥<BR><BR>
 
सु वासस सु वेषाः च ते च सर्वे शुचिव्रताः ।
मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।<BR>
हितार्थः च नरेन्द्रस्य जाग्रतो नय चक्षुषा ॥१-७-१६॥
नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥<BR><BR>
 
गुरोर् गुण गृहीताः च प्रख्याताः च पराक्रमे ।
ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।<BR>
विदेशेषु अपि विज्ञाता सर्वतो बुद्धि निश्चयाः ॥१-७-१७॥
उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥<BR><BR>
 
अभितो गुणवन्तः च न च आसन् गुण वर्जिताः ।
अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।<BR>
सन्धि विग्रह तत्वज्ञाः प्रकृत्या संपदान्विताः ॥१-७-१८॥
प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥<BR>
विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।<BR>
स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥<BR><BR>
 
मंत्र संवरणे शक्ताः शक्ताः सूक्ष्मासु बुद्धिषु ।
न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।<BR>
नीति शास्त्र विशेषज्ञाः सततम् प्रिय वादिनः ॥१-७-१९॥
मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।<BR>
स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥<BR><BR>
 
ईदृशैः तैः अमात्यैः च राजा दशरथोऽनघः ।
तैः मंत्रिभिः मंत्र हितेः निविष्टैः<BR>वृतोऽनुरक्तैः कुशलैः समर्थैः ।<BR>
उपपन्नो गुणोपेतैः अन्वशासद् वसुंधराम् ॥१-७-२०॥
स पार्थिवो दीप्तिम् अवाप युक्तः<BR>तेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥<BR><BR>
 
अवेक्षमाणः चारेण प्रजा धर्मेण रक्षयन् ।
प्रजानाम् पालनम् कुर्वन् अधर्मम् परिवर्जयन् ॥१-७-२१॥
 
विश्रुतः त्रिषु लोकेषु वदान्यः सत्य संगरः ।
स तत्र पुरुषव्याघ्रः शशास पृथ्वीम् इमाम् ॥१-७-२२॥
 
न अध्यगच्छत् विशिष्टम् वा तुल्यम् वा शत्रुम् आत्मनः ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥'''<BR><BR>
मित्रवान् नत सामन्तः प्रताप हत कण्टकः ।
स शशास जगत् राजा दिवि देव पतिर् यथा ॥१-७-२३॥
 
तैः मंत्रिभिः मंत्र हितेः निविष्टैःवृतोऽनुरक्तैः कुशलैः समर्थैः ।
स पार्थिवो दीप्तिम् अवाप युक्तःतेजोमयैः गोभिः इव उदितः अर्कः ॥१-७-२४॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे सप्तमः सर्गः ॥१-७॥'''
</poem>
 
[[fr:Râmâyana (trad. Roussel)/Bâlakânda/VII]]
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_७" इत्यस्माद् प्रतिप्राप्तम्