"रामायणम्/बालकाण्डम्/सर्गः १०" इत्यस्य संस्करणे भेदः

<poem>
पङ्क्तिः १२:
 
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे दशमः सर्गः ॥१-१०॥'''<BR><BR>
 
सुमंत्रः चोदितो राज्ञा प्रोवाच इदम् वचः तदा ।<BR>
यथा ऋष्यशृङ्गः तु आनीतो येन उपायेन मंत्रिभिः<BR>तन्मेमंत्रिभिःतन्मे निगदितम् सर्वम् शृणु मे मंत्रिभिः सह ॥१-१०-१॥<BR><BR>
 
रोमपादम् उवाच इदम् सह अमात्यः पुरोहितः ।<BR>
उपायो निरपायो अयम् अस्माभिः अभिचिन्तितः ॥१-१०-२॥<BR><BR>
 
ऋष्यशृङ्गो वनचरः तपः स्वाध्याय संयुतः ।<BR>
अनभिज्ञः तु नारीणाम् विषयाणाम् सुखस्य च ॥१-१०-३॥<BR><BR>
 
इन्द्रियार्थैः अभिमतैः नरचित्त प्रमाथिभि ।<BR>
पुरम् आनाययिष्यामः क्षिप्रम् च अध्यवसीयताम् ॥१-१०-४॥<BR><BR>
 
गणिकाः तत्र गच्छन्तु रूपवत्यः स्वलंकृताः ।<BR>
प्रलोभ्य विविध उपायैः आनेष्यन्ति इह सत्कृताः ॥१-१०-५॥<BR><BR>
 
श्रुत्वा तथा इति राजा च प्रत्युवाच पुरोहितम् ।<BR>
पुरोहितो मंत्रिणः च तथा चक्रुः च ते तथा ॥१-१०-६॥<BR><BR>
 
वारमुख्याः तु तत् श्रुत्वा वनम् प्रविविशुः महत् ।<BR>
आश्रमस्य अविदूरे अस्मिन् यत्नम् कुर्वन्ति दर्शने ॥१-१०-७॥<BR>
ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम वासिनः ।<BR><BR>
 
ऋषेः पुत्रस्य धीरस्य नित्यम् आश्रम वासिनः ।
पितुः स नित्य संतुष्टो न अतिचक्राम च आश्रमात् ॥१-१०-८॥<BR>
पितुः स नित्य संतुष्टो न अतिचक्राम च आश्रमात् ॥१-१०-८॥
न तेन जन्म प्रभृति दृष्ट पूर्वम् तपस्विना ।<BR>
स्त्री वा पुमान् वा यच्च अन्यत् सत्त्वम् नगर राष्ट्रजम् ॥१-१०-९॥<BR><BR>
 
न तेन जन्म प्रभृति दृष्ट पूर्वम् तपस्विना ।
ततः कदाचित् तम् देशम् आजगाम यदृच्छया ।<BR>
स्त्री वा पुमान् वा यच्च अन्यत् सत्त्वम् नगर राष्ट्रजम् ॥१-१०-९॥
विभाण्डक सुतः तत्र ताः च अपश्यत् वरांगनाः ॥१-१०-१०॥<BR><BR>
 
ततः कदाचित् तम् देशम् आजगाम यदृच्छया ।
ताः चित्र वेषाः प्रमदा गायंत्यो मधुर स्वरम् ।<BR>
विभाण्डक सुतः तत्र ताः च अपश्यत् वरांगनाः ॥१-१०-१०॥
ऋषि पुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् ॥१-१०-११॥<BR><BR>
 
ताः चित्र वेषाः प्रमदा गायंत्यो मधुर स्वरम् ।
कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् ।<BR>
ऋषि पुत्रम् उपागम्य सर्वा वचनम् अब्रुवन् ॥१-१०-११॥
एकः त्वम् विजने दूरे वने चरसि शंस नः ॥१-१०-१२॥<BR><BR>
 
कः त्वम् किम् वर्तसे ब्रह्मन् ज्ञातुम् इच्छामहे वयम् ।
अदृष्ट रूपाः ताः तेन काम्य रूपा वने स्त्रियः ।<BR>
एकः त्वम् विजने दूरे वने चरसि शंस नः ॥१-१०-१२॥
हार्दात् तस्य मतिः जाता अख्यातुम् पितरम् स्वकम् ॥१-१०-१३॥<BR><BR>
 
अदृष्ट रूपाः ताः तेन काम्य रूपा वने स्त्रियः ।
पिता विभाण्डको अस्माकम् तस्य अहम् सुत औरसः ।<BR>
हार्दात् तस्य मतिः जाता अख्यातुम् पितरम् स्वकम् ॥१-१०-१३॥
ऋष्यशृङ्ग इति ख्यातम् नाम कर्म च मे भुवि ॥१-१०-१४॥<BR><BR>
 
पिता विभाण्डको अस्माकम् तस्य अहम् सुत औरसः ।
इह आश्रम पदोऽस्माकम् समीपे शुभ दर्शनाः ।<BR>
ऋष्यशृङ्ग इति ख्यातम् नाम कर्म च मे भुवि ॥१-१०-१४॥
करिष्ये वोऽत्र पूजाम् वै सर्वेषाम् विधि पूर्वकम् ॥१-१०-१५॥<BR><BR>
 
इह आश्रम पदोऽस्माकम् समीपे शुभ दर्शनाः ।
ऋषि पुत्र वचः श्रुत्वा सर्वासाम् मतिरास वै ।<BR>
करिष्ये वोऽत्र पूजाम् वै सर्वेषाम् विधि पूर्वकम् ॥१-१०-१५॥
तत् आश्रम पदम् द्रष्टुम् जग्मुः सर्वाः ततो अंगनः ॥१-१०-१६॥<BR><BR>
 
ऋषि पुत्र वचः श्रुत्वा सर्वासाम् मतिरास वै ।
गतानाम् तु ततः पूजाम् ऋषि पुत्रः चकार ह ।<BR>
तत् आश्रम पदम् द्रष्टुम् जग्मुः सर्वाः ततो अंगनः ॥१-१०-१६॥
इदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१-१०-१७॥<BR><BR>
 
प्रतिगृह्यगतानाम् तु ताम्ततः पूजाम् सर्वाऋषि एवपुत्रः समुत्सुकाःचकार ह<BR>
इदम् अर्घ्यम् इदम् पाद्यम् इदम् मूलम् फलम् च नः ॥१-१०-१७॥
ऋषेर् भीताः च शीघ्रम् तु गमनाय मतिम् दधुः ॥१-१०-१८॥<BR><BR>
 
प्रतिगृह्य तु ताम् पूजाम् सर्वा एव समुत्सुकाः ।
अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज ।<BR>
ऋषेर् भीताः च शीघ्रम् तु गमनाय मतिम् दधुः ॥१-१०-१८॥
गृहाण विप्र भद्रम् ते भक्षयस्व च मा अचिरम् ॥१-१०-१९॥<BR><BR>
 
अस्माकम् अपि मुख्यानि फलानि इमानि हे द्विज ।
ततः ताः तम् समालिंग्य सर्वा हर्ष समन्विताः ।<BR>
गृहाण विप्र भद्रम् ते भक्षयस्व च मा अचिरम् ॥१-१०-१९॥
मोदकान् प्रददुः तस्मै भक्ष्याम् च विविधान् शुभान् ॥१-१०-२०॥<BR><BR>
 
ततः ताः तम् समालिंग्य सर्वा हर्ष समन्विताः ।
तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते ।<BR>
मोदकान् प्रददुः तस्मै भक्ष्याम् च विविधान् शुभान् ॥१-१०-२०॥
अनास्वादित पूर्वाणि वने नित्य निवासिनाम् ॥१-१०-२१॥<BR><BR>
 
तानि च आस्वाद्य तेजस्वी फलानि इति स्म मन्यते ।
आपृच्छ्य च तदा विप्रम् व्रत चर्याम् निवेद्य च ।<BR>
अनास्वादित पूर्वाणि वने नित्य निवासिनाम् ॥१-१०-२१॥
गच्छन्ति स्म अपदेशात् ता भीताः तस्य पितुः स्त्रियः ॥१-१०-२२॥<BR><BR>
 
आपृच्छ्य च तदा विप्रम् व्रत चर्याम् निवेद्य च ।
गतासु तासु सर्वासु काश्यपस्य आत्मजो द्विजः ।<BR>
गच्छन्ति स्म अपदेशात् ता भीताः तस्य पितुः स्त्रियः ॥१-१०-२२॥
अस्वस्थ हृदयः च आसीत् दुःखात् च परिवर्तते ॥१-१०-२३॥<BR><BR>
 
गतासु तासु सर्वासु काश्यपस्य आत्मजो द्विजः ।
ततोऽपरे द्युः तम् देशम् आजगाम स वीर्यवान् ।<BR>
अस्वस्थ हृदयः च आसीत् दुःखात् च परिवर्तते ॥१-१०-२३॥
विभाण्डक सुतः श्रीमान् मनसा विचिन्तयन् मुहुः ॥१-१०-२४॥<BR>
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ।<BR><BR>
 
ततोऽपरे द्युः तम् देशम् आजगाम स वीर्यवान् ।
दृष्ट्वा एव च ततो विप्रम् आयान्तम् हृष्ट मानसाः ॥१-१०-२५॥<BR>
विभाण्डक सुतः श्रीमान् मनसा विचिन्तयन् मुहुः ॥१-१०-२४॥
उपसृत्य ततः सर्वाः ताः तम् ऊचुर् इदम् वचः ।<BR>
एहि आश्रम पदम् सौम्य अस्माकम् इति च अब्रुवन् ॥१-१०-२६॥<BR><BR>
 
मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः ।
चित्राणि अत्र बहूनि स्युः मूलानि च फलनि च ।<BR>
दृष्ट्वा एव च ततो विप्रम् आयान्तम् हृष्ट मानसाः ॥१-१०-२५॥
तत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१-१०-२७॥<BR><BR>
 
उपसृत्य ततः सर्वाः ताः तम् ऊचुर् इदम् वचः ।
श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयम् गमम् ।<BR>
एहि आश्रम पदम् सौम्य अस्माकम् इति च अब्रुवन् ॥१-१०-२६॥
गमनाय मतिम् चक्रे तम् च निन्युः तथा स्त्रियः ॥१-१०-२८॥<BR><BR>
 
चित्राणि अत्र बहूनि स्युः मूलानि च फलनि च ।
तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ।<BR>
तत्र अपि एष विशेषेण विधिः हि भविता ध्रुवम् ॥१-१०-२७॥
ववर्ष सहसा देवो जगत् प्रह्लादयन् तदा ॥१-१०-२९॥<BR><BR>
 
श्रुत्वा तु वचनम् तासाम् सर्वासाम् हृदयम् गमम् ।
वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः ।<BR>
गमनाय मतिम् चक्रे तम् च निन्युः तथा स्त्रियः ॥१-१०-२८॥
प्रति उद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१-१०-३०॥<BR>
अर्घ्यम् च प्रददौ तस्मै न्यायतः सुसमाहितः ।<BR>
वव्रे प्रसादम् विप्रेइन्द्रात् मा विप्रम् मन्युः आविशेत् ॥१-१०-३१॥<BR><BR>
 
तत्र च आनीयमाने तु विप्रे तस्मिन् महात्मनि ।
अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि ।<BR>
ववर्ष सहसा देवो जगत् प्रह्लादयन् तदा ॥१-१०-२९॥
शांताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१-१०-३२॥<BR><BR>
 
वर्षेण एव आगतम् विप्रम् तापसम् स नराधिपः ।
एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।<BR>
प्रति उद्गम्य मुनिम् प्रह्वः शिरसा च महीम् गतः ॥१-१०-३०॥
ऋष्यश्R^ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥<BR><BR>
 
अर्घ्यम् च प्रददौ तस्मै न्यायतः सुसमाहितः ।
वव्रे प्रसादम् विप्रेइन्द्रात् मा विप्रम् मन्युः आविशेत् ॥१-१०-३१॥
 
अन्तःपुरम् प्रवेश्य अस्मै कन्याम् दत्त्वा यथाविधि ।
शांताम् शान्तेन मनसा राजा हर्षम् अवाप सः ॥१-१०-३२॥
 
एवम् स न्यवसत् तत्र सर्व कामैः सुपूजितः ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥'''<BR><BR>
ऋष्यश्R^ङ्गो महातेजा शन्ताया सह भार्यया ॥१-१०-३३॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे दशमः सर्गः ॥१-१०॥'''
</poem>
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१०" इत्यस्माद् प्रतिप्राप्तम्