"रामायणम्/बालकाण्डम्/सर्गः १६" इत्यस्य संस्करणे भेदः

(लघु) <poem>
पङ्क्तिः १२:
 
<poem>
'''श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥'''<BR><BR>
 
ततो नारायणो देवो विषुणुः नियुक्तः सुर सत्तमैः ।<BR>
जानन् अपि सुरान् एवम् श्लक्ष्णम् वचनम् अब्रवीत् ॥१-१६-१॥<BR><BR>
 
उपायः को वधे तस्य राक्ष्साधिपतेः सुराः ।<BR>
यम् अहम् तम् समास्थाय निहन्याम् ऋषि कण्टकम् ॥१-१६-२॥<BR><BR>
 
एवम् उक्ताः सुराः सर्वे प्रत्यूचुः विष्णुम् अव्ययम् ।<BR>
मानुषम् रूपम् आस्थाय रावणम् जहि संयुगे ॥१-१६-३॥<BR><BR>
 
स हि तेपे तपः तीव्रम् दीर्घ कालम् अरिंदम ।<BR>
येन तुष्टोऽभवत् ब्रह्मा लोक कृत् लोक पूर्वजः ॥१-१६-४॥<BR><BR>
 
सन्तुष्टः प्रददौ तस्मै राक्षसाय वरम् प्रभुः ।<BR>
नानाविधेभ्यो भूतेभ्यो भयम् न अन्यत्र मानुषात् ॥१-१६-५॥<BR>
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।<BR><BR>
 
अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।
एवम् पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥<BR>
एवम् पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥
उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।<BR>
तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥१-१६-७॥<BR><BR>
 
उत्सादयति लोकान् त्रीईन् स्त्रियः च अपि अपकर्षति ।
इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।<BR>
तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परन्तप ॥१-१६-७॥
पितरम् रोचयामास तदा दशरथम् नृपम् ॥१-१६-८॥<BR><BR>
 
इति एतत् वचनम् श्रुत्वा सुराणाम् विष्णुः आत्मवान् ।
स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।<BR>
पितरम् रोचयामास तदा दशरथम् नृपम् ॥१-१६-८॥
अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः ॥१-१६-९॥<BR><BR>
 
स च अपि अपुत्रो नृपतिः तस्मिन् काले महाद्युतिः ।
स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।<BR>
अयजत् पुत्रियाम् इष्टिम् पुत्रेप्सुः अरिसूदनः ॥१-१६-९॥
अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः ॥१-१६-१०॥<BR><BR>
 
स कृत्वा निश्चयम् विष्णुः आमन्त्र्य च पितामहम् ।
ततो वै यजमानस्य पावकात् अतुल प्रभम् ।<BR>
अन्तर्धानम् गतो देवैः पूज्य मानो महर्षिभिः ॥१-१६-१०॥
प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् ॥१-१६-११॥<BR><BR>
 
ततो वै यजमानस्य पावकात् अतुल प्रभम् ।
कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।<BR>
प्रादुर्भूतम् महद्भूतम् महावीर्यम् महाबलम् ॥१-१६-११॥
स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम् ॥१-१६-१२॥<BR><BR>
 
कृष्णम् रक्ताम्बर धरम् रक्ताअस्यम् दुन्दुभि स्वनम् ।
शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।<BR>
स्निग्ध हर्यक्ष तनुज श्मश्रु प्रवरम् ऊर्धजम् ॥१-१६-१२॥
शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम् ॥१-१६-१३॥<BR><BR>
 
शुभ लक्षण संपन्नम् दिव्य आभरण भूषितम् ।
दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।<BR>
शैल शृङ्ग समुत्सेधम् दृप्त शार्दूल विक्रमम् ॥१-१६-१३॥
तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम् ॥१-१६-१४॥<BR>
दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।<BR>
प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव ॥१-१६-१५॥<BR><BR>
 
दिवाकर समाअकारम् दीप्त अनल शिखोपमम् ।
समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।<BR>
तप्त जाम्बूनदमयीम् राजतान्त परिच्छदाम् ॥१-१६-१४॥
प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१-१६-१६॥<BR><BR>
 
दिव्य पायस संपूर्णाम् पात्रीम् पत्नीम् इव प्रियाम् ।
ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।<BR>
प्रगृह्य विपुलाम् दोर्भ्याम् स्वयम् मायामयीम् इव ॥१-१६-१५॥
भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते ॥१-१६-१७॥<BR><BR>
 
समवेक्ष्य अब्रवीत् वाक्यम् इदम् दशरथम् नृपम् ।
अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।<BR>
प्राजापत्यम् नरम् विद्धि माम् इह अभ्यागतम् नृप ॥१-१६-१६॥
राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१-१६-१८॥<BR><BR>
 
ततः परम् तदा राजा प्रति उवाच कृत अंजलिः ।
इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।<BR>
भगवन् स्वागतम् तेऽस्तु किमहम् करवाणि ते ॥१-१६-१७॥
प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम् ॥१-१६-१९॥<BR><BR>
 
अथो पुनः इदम् वाक्यम् प्राजापत्यो नरोऽब्रवीत् ।
भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।<BR>
राजन् अर्चयता देवान् अद्य प्राप्तम् इदम् त्वया ॥१-१६-१८॥
तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप ॥१-१६-२०॥<BR><BR>
 
इदम् तु नृप शार्दूल पायसम् देव निर्मितम् ।
तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।<BR>
प्रजा करम् गृहाण त्वम् धन्यम् आरोग्य वर्धनम् ॥१-१६-१९॥
पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम् ॥१-१६-२१॥<BR><BR>
 
भार्याणाम् अनुरूपाणाम् अश्नीत इति प्रयच्छ वै ।
अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।<BR>
तासु त्वम् लप्स्यसे पुत्रान् यदर्थम् यजसे नृप ॥१-१६-२०॥
मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१-१६-२२॥<BR><BR>
 
तथा इति नृपतिः प्रीतः शिरसा प्रति गृह्य ताम् ।
ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।<BR>
पात्रीम् देव अन्न संपूर्णाम् देव दत्ताम् हिरण्मयीम् ॥१-१६-२१॥
बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः ॥१-१६-२३॥<BR><BR>
 
अभिवाद्य च तत् भूतम् अद्भुतम् प्रिय दर्शनम् ।
ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।<BR>
मुदा परमया युक्तः चकार अभिप्रदक्षिणम् ॥१-१६-२२॥
संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१-१६-२४॥<BR><BR>
 
ततो दशरथः प्राप्य पायसम् देव निर्मितम् ।
हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।<BR>
बभूव परम प्रीतः प्राप्य वित्तम् इव अधनः ॥१-१६-२३॥
शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः ॥१-१६-२५॥<BR><BR>
 
ततः तत् अद्भुत प्रख्यम् भूतम् परम भास्वरम् ।
सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।<BR>
संवर्तयित्वा तत् कर्म तत्र एव अन्तरधीयत ॥१-१६-२४॥
पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१-१६-२६॥<BR><BR>
 
हर्ष रश्मिभिः उद्द्योतम् तस्य अन्तःपुरम् आबभौ ।
कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।<BR>
शारदस्य अभिरामस्य चंद्रस्य इव नभः अंशुभिः ॥१-१६-२५॥
अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१-१६-२७॥<BR>
कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रार्थ कारणात् ।<BR>
प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम् ॥१-१६-२८॥<BR>
अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।<BR>
एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१-१६-२९॥<BR><BR>
 
सः अन्तःपुरम् प्रविश्य एव कौसल्याम् इदम् अब्रवीत् ।
ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।<BR>
पायसम् प्रतिगृह्णीष्व पुत्रीयम् तु इदम् आत्मनः ॥१-१६-२६॥
सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः ॥१-१६-३०॥<BR><BR>
 
कौसल्यायै नरपतिः पायस अर्धम् ददौ तदा ।
ततस्तु ताः प्राश्य तद् उत्तम स्त्रियो<BR>महीपतेः उत्तम पायसम् पृथक् ।<BR>
अर्धात् अर्धम् ददौ च अपि सुमित्रायै नराधिपः ॥१-१६-२७॥
हुताशन आदित्य समान तेजसः<BR>अचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥<BR><BR>
 
कैकेय्यै च अवशिष्ट अर्धम् ददौ पुत्रार्थ कारणात् ।
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः<BR>प्ररूढ गर्भाः प्रति लब्ध मानसः ।<BR>
प्रददौ च अवशिष्ट अर्धम् पायसस्य अमृत उपमम् ॥१-१६-२८॥
बभूव हृष्टः त्रिदिवे यथा हरिः<BR>सुरेन्द्र सिद्ध ऋषि गणाभिपूजितः ॥१-१६-३२॥<BR><BR>
 
अनुचिन्त्य सुमित्रायै पुनः एव महीपतिः ।
इति श्री वाल्मीकि रामायणे आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥<BR><BR>
एवम् तासाम् ददौ राजा भार्याणाम् पायसम् पृथक् ॥१-१६-२९॥
 
ताः च एवम् पायसम् प्राप्य नरेन्द्रस्य उत्तमाः स्त्रियः ।
सम्मानम् मेनिरे सर्वाः प्रहर्ष उदित चेतसः ॥१-१६-३०॥
 
ततस्तु ताः प्राश्य तद् उत्तम स्त्रियोमहीपतेः उत्तम पायसम् पृथक् ।
हुताशन आदित्य समान तेजसःअचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥
 
ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियःप्ररूढ गर्भाः प्रति लब्ध मानसः ।
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥'''<BR><BR>
बभूव हृष्टः त्रिदिवे यथा हरिःसुरेन्द्र सिद्ध ऋषि गणाभिपूजितः ॥१-१६-३२॥
 
इति श्री वाल्मीकि रामायणे आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥
 
'''इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥'''
</poem>
 
"https://sa.wikisource.org/wiki/रामायणम्/बालकाण्डम्/सर्गः_१६" इत्यस्माद् प्रतिप्राप्तम्